रिरंसा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिरंसा¦ f. (-सा) Wish to sport. E. रम् to play, desid. v., अङ् and टाप affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिरंसा [riraṃsā], 1 Desire to be pleased or to sport.

Desire of pleasure or sexual union, lustfulness, libidinousness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिरंसा f. (fr. Desid. of रम्)desire of pleasure or of sexual enjoyment , lasciviousness , lustfulness MBh. Katha1s. Pur.

"https://sa.wiktionary.org/w/index.php?title=रिरंसा&oldid=219125" इत्यस्माद् प्रतिप्राप्तम्