रिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिश्¦ r. 6th cl. (रिशति) To hurt, to injure, to kill or attempt to kill.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिश् [riś], 6 P. Ved.

To tear, rend.

To eat, feed on.

To hurt, injure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिश् (See. रिष्, from which it is not in all forms distinguishable) cl.6 P. ( Dha1tup. xxviii , 126 ) रिशति(Ved. also ते; pf. रिरेशetc. Gr. ) , to hurt , tear , pluck off , crop RV. : Caus. रेशयति( aor. अरीरिशत्) Gr. : Desid. रिरिक्षतिib. (See. रिष्): Intens. रेरिश्यते, रेरेष्टिib.

"https://sa.wiktionary.org/w/index.php?title=रिश्&oldid=219179" इत्यस्माद् प्रतिप्राप्तम्