रिष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष्¦ r. 1st cl. (रेषति) r. 4th cl. (रिष्यति) To hurt, to kill, or attempt to kill. r. 6th cl. (रिष्णाति) To separate, to depart.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष् [riṣ], 1, 4 P. (रेषति, रिष्यति, रिष्ट)

To injure, hurt, harm; तस्येहार्थो न रिष्यते Mb.; तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यते Ms.4.178.

To kill or destroy; रेष्टारं रेषितं व्यास्यत् Bk.9.31.

To give offence.

To perish, be injured (4 P.).

To meet with a reverse or misfortune.

To fail.

रिष् [riṣ], f. An injury, hurt, harm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष् (See. रिश्) cl.1.4. P. ( Dha1tup. xvii , 43 and xxvi , 120 v.l. ) रेषतिor रिष्यति( ep. also रिष्यते; aor. रीढ्वम्TA1r. अरिषत्Subj. रिषाथ, p. रीषत्RV. ; अरेषीत्Gr. ; fut. रेषिता, रेष्टाib. , रेषिष्यतिib. ; inf. रेषितुम्, or रेष्टुम्ib. ; Ved. inf. रिषे, रिषस्) , to be hurt or injured , receive harm , suffer wrong , perish , be lost , fail RV. etc. ; to injure , hurt , harm , destroy , ruin RV. AV. Bhat2t2. ; Caus. रेषयति( aor. अरीरिषत्; Ved. forms रीरिषीष्ट, रिरिषेः, रिषयध्यै) , to hurt , injure , harm , cause to miscarry or fail RV. AV. TBr. MBh. ; (A. रीरिषीष्ट) , to fail , meet with misfortune or disaster BhP. : Desid. रिरिक्षति( RV. ; रिरिषिषतिor रिरेषिषतिGr. ) , to wish to injure or harm(See. रिश्): Intens. रेरिष्यते, रेरेष्टिGr.

रिष् f. injury or an injurer RV. (for , -रिषे, रिषस्See. under 1. रिष्).

"https://sa.wiktionary.org/w/index.php?title=रिष्&oldid=219217" इत्यस्माद् प्रतिप्राप्तम्