रिष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष्टम्, क्ली, (रिष् + क्तः ।) क्षेमम् । कल्याणम् । अशुभम् । अमङ्गलम् । (यथा, मार्कण्डेये । ५० । ८९ । “स्थालीपिधाने यत्राग्निर्दत्तो दर्व्वीफलेन वा । गृहे तत्र हि रिष्टानामशेषाणां समाश्रयः ॥”) अभावः । नाशः । इत्यमरभरतौ ॥ अशुभस्या- भावः । इति केचित् । इति भरतः ॥ पापम् । इत्यजयः ॥ तद्वति, त्रि ॥

रिष्टः, पुं, (रिष् + क्तः ।) खड्गः । फेणिलः । स तु रक्तशिग्रुः । इति मेदिनी । टे, २७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष्ट नपुं।

क्षेमम्

समानार्थक:रिष्ट,कुशल,स्वस्ति

3।3।36।1।1

रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे। मायानिश्चलयन्त्रेषु कैतवानृतराशिषु॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

रिष्ट नपुं।

अशुभम्

समानार्थक:रिष्ट,अरिष्ट,अनय

3।3।36।1।1

रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे। मायानिश्चलयन्त्रेषु कैतवानृतराशिषु॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

रिष्ट नपुं।

अभावः

समानार्थक:रिष्ट

3।3।36।1।1

रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे। मायानिश्चलयन्त्रेषु कैतवानृतराशिषु॥

पदार्थ-विभागः : , अभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष्ट¦ न॰ रिग--क्त।

१ मङ्गले

२ अशुभे

३ पापे च अमरः। भावे क्त।

४ नाशे,

५ अशुभादिमति त्रि॰। उपचारात्।

६ खङ्गे,

७ रक्तशिग्रौ च पु॰ मेदि॰। स्वार्थे क। तेषु।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Hurt, injured.
2. Unlucky.
3. Lucky. n. (-ष्टं)
1. Happiness, prosperity.
2. Good-luck, fortune.
3. Bad-luck, ill- fortune.
4. Destruction, loss, privation.
5. Mischief, harm.
6. Sin. m. (-ष्टः)
1. A sword.
2. The soap-nut-tree.
3. A demon, destroyed by VISHN4U. E. रिष् to hurt or injure, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष्ट [riṣṭa], p. p.

Injured, hurt.

Unlucky.

ष्टम् Mischief, injury, harm.

Misfortune, ill-luck.

Destruction, loss.

Sin.

Good luck, prosperity.

Welfare (क्षेम); शान्तिरिष्टेन पोषयेत् Mb.13.9.23.

ष्टः A sword.

The soap plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष्ट mfn. (for 2. See. below) torn off , broken , injured RV. AV.

रिष्ट mfn. hurt , injured wounded(See. अरिष्टand 1. रिष्ट)

रिष्ट mfn. failed , miscarried S3Br.

रिष्ट m. a sword L. (See. रिष्टि)

रिष्ट m. Sapindus Detergens L. (See. अ-रिष्ट)

रिष्ट m. N. of a दैत्यHariv.

रिष्ट m. of a king MBh.

रिष्ट m. of a son of मनुMa1rkP.

रिष्ट n. misfortune , calamity VarBr2S. Sch.

रिष्ट n. a bad omen Sus3r.

रिष्ट n. good luck , fortune L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RIṢṬA : A king. He worships Yama in his assembly. (Sabhā Parva, Chapter 8).


_______________________________
*5th word in right half of page 649 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रिष्ट&oldid=436217" इत्यस्माद् प्रतिप्राप्तम्