रिष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष्टिः, पुं, (रेषति हिनस्तीति । रिष् + क्तिच् ।) खड्गः । इति मेदिनी । टे, २७ ॥

रिष्टिः, स्त्री, (रिष् + क्तिन् ।) अशुभम् । इति मेदिनी । टे, २७ ॥ शस्त्रभेदः । इति शब्द- रत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष्टि पुं।

खड्गः

समानार्थक:खड्ग,निस्त्रिंश,चन्द्रहास,असि,रिष्टि,कौक्षेयक,मण्डलाग्र,करवाल,कृपाण,सायक

2।8।89।1।6

तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः। कौक्षेयको मण्डलाग्रः करवालः कृपाणवत्.।

अवयव : खड्गमुष्टिनिबन्धनम्,खड्गपिधानम्,खड्गफलम्

वृत्तिवान् : खड्गधारिः

वैशिष्ट्य : खड्गधारिः

 : विष्णुखड्गः, ह्रस्वखड्गः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष्टि¦ स्त्री॰ रिष--रिश--वा क्तिन्।

१ अशुभे,

२ शस्त्रभेदेखङ्गे पु॰ मेदि॰। क्तिच्।

३ रन्धे पु॰। सा च वृ॰ जा॰ दृश्याः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष्टि¦ m. (-ष्टिः) A sword. f. (-ष्टिः) Prosperity, good fortune. E. रिष् to hurt, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष्टिः [riṣṭiḥ], f. [रिषेः तिः Uṇ.4.191] See रिष्टम् above; Bri. Up.1.4.16. -m. A sword.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिष्टि f. injury , damage TBr.

रिष्टि f. failure , miscarriage , bad luck AitBr. S3Br. Ka1tyS3r.

रिष्टि m. = ऋष्टि, a sword L.

"https://sa.wiktionary.org/w/index.php?title=रिष्टि&oldid=219242" इत्यस्माद् प्रतिप्राप्तम्