री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


री, ओ ङ य क्षरणे । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-अक०-अनिट् ।) ओ, रीणः । ङ य, रीयते पयः । इति दुर्गादासः ॥

री, गि रवे । वधे । गतौ । इति कविकल्पद्रुमः ॥ (क्र्या० प्वा०-पर०-अक०-सक० च-अनिट् ।) गि, रिणाति रीणः रिणिः । रवः शब्दः । तथा च कातन्त्रादौ री गतिरेषणयोः । रेषणं वृक- ध्वनिरिति रमानाथः । रिणाति रेषते वृकः । इति शब्दार्थे भट्टमल्लः । इति दुर्गादासः ॥

री, स्त्री, (री + क्विप् ।) गतिः । इति शब्दरत्ना- वली ॥ रवः । वधः । इति रीधात्वर्थदर्शनात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


री¦ क्षरणे दि॰ आ॰ अक॰ अनिट्। रीयते अरेष्ट ओदित्निष्ठातस्य नः। रीणः।

री¦ गतौ बधे च सक॰ रवे अक॰ क्य्रा॰ प्वा॰ अनिट्। रिणाति अरैषीत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


री¦ r. 9th cl. (रिणाति)
1. To hurt, to injure.
2. To go, to move.
3. To howl, as a wild beast. (ङ्) रीङ् r. 4th cl. (रीयते)
1. To distil, to ooze, to drop.
2. To fall, to alight. r. 2nd cl. (रेति) To bear or conceive, (as a child.)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


री [rī], I. 4 Ā. (रीयते) To trickle, drip, distil, ooze, flow. -II. 9 U. (रिणाति, रिणीते, रीण; caus. रेपयति-ते)

To go, move.

To hurt, injure, kill.

To howl.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


री f. going , motion L.

री or रि(See. लि) cl.9 P. ( Dha1tup. xxxi , 30 ) रिणातिcl.4 P. ( Dha1tup. xxvi , 29 ) रीयते( रिणीतेRV. Br. Gr2S3rS. ; रियतिDha1tup. xxviii , 111 ; impf. अरिण्वन्MaitrS. ; Gr.pf. रिराय, रिर्ये; aor. अरैषीत्, अरेष्ट; fut. रेता; रेष्यति, ते; inf. रेतुम्) , to release , set free , let go RV. ; to sever , detach from( abl. ) ib. ; to yield , bestow AV. ; ( A1. )to be shattered or dissolved , melt , become fluid , drop , flow RV. : Caus. रेपयति( aor. अरीरिपत्) Gr. : Desid. रिरीषति, तेib. : Intens , रेरीयते, रेरयीतिib.

री = रैin ऋधद्-रीSee.

री f. See. under 3. र, p. 859 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=री&oldid=219276" इत्यस्माद् प्रतिप्राप्तम्