रीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रीतिः, स्त्री, (री + क्तिच् क्तिन् वा ।) आरकूटः । (तत्पर्य्यायगुणा यथा, -- “पित्तलन्त्वारकूटं स्यादरो रीतिश्च कथ्यते । राजरीतिर्ब्र ह्मरीतिः कपिला पिङ्गलापि च ॥ रीतिरप्युपधातुः स्यात्ताम्रस्य यशदस्य च । पित्तलस्य गुणा ज्ञेयाः स्वयोनिसदृशा जनैः ॥ संयोगजप्रभावेण तस्याप्यन्ये गुणाः स्मृताः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) प्रचारः । स्यन्दः । इत्यमरः । २ । ९ । ९७ ॥ ३ । ३ । ६८ ॥ लोहकिट्टम् । इति मेदिनी । ते, ५० ॥ दग्धस्वर्णादिमलम् । इति धरणिः ॥ सीमा । स्रवणम् । गतिः । स्वभावः । शेषस्य पर्य्यायः । रूपम् २ लक्षणम् ३ भावः ४ आत्मा ५ प्रकृतिः ६ सहजः ७ रूपतत्त्वम् ८ धर्म्मः ९ सर्गः १० निसर्गः ११ शीलम् १२ सतत्त्वम् १३ संसिद्धिः १४ । इति हेमचन्द्रः ॥ (यथा, कथासरित्सागरे । १४ । ६२ । “निशान्तक्लिष्टचक्राह्वरीतिहृद्यो रसक्रमः ॥” स्तुतिः । यथा, ऋग्वेदे । २ । २४ । १४ । “महीव रीतिः शवसासरत् पृथक् ॥” “महीव रीतिः महती स्तुतिरिव ।” इति तद्भाष्ये सायणः ॥) काव्यस्यात्मा । इति वामन- सूत्रम् ॥ गुणभेदेन तद्विभागमाह । “ओजः प्रसादमाधुर्य्यगुणत्रितयभेदतः । गौडवैदर्भ्यपाञ्चालरीतयः परिकीर्त्तिताः ॥” प्रत्येकेनैषां लक्षणानि यथा, -- “ओजः समासभूयस्त्वं मांसलं पदडम्बरम् । व्यक्तार्थपदमग्राम्यं प्रसादः परिकीर्त्तितः ॥ शब्दार्थयोस्तु रसवन्मधुरं परिकीर्त्तितम् । सर्व्वलोकावगम्यं यद्ग्राम्यं तदभिधीयते । सुश्राव्यमपि गम्भीरं प्रसन्नमुपनागरम् ॥” ग्राम्यं यथा, -- “कन्ये मन्येऽप्यसौ धन्यो यस्त्वामद्य विवाहयेत् । नाल्पेन तपसा लभ्यः सुन्दरस्त्रीसमागमः ॥” उपनागरं यथा -- “तन्वि त्वदधरं स्वादु नाविदन्नविदो जनाः । वसुधायां सुधाभावान्मृषा स्वर्गं यियासवः ॥ शब्दालङ्करणं तत् स्याद्यदनुप्रासभास्वरम् । वर्णावृत्तिरनुप्रासः पदे पादे विधीयते । पदावृत्तिस्तु यमकमादिमध्यान्तसर्व्वगम् ॥” * ॥ क्रमेण रीतित्रयाणामुदाहरणानि । “गङ्गोत्तुङ्गतरङ्गसङ्गतजटाजूटाग्रजाग्रत्फणि- स्फूर्ज्जत्फुत्कृतिभीतिसम्भृतिचमत्कारस्फुरत्- सम्भ्रमा । आनन्दामृतवापिकां विदधती चित्ते गिरीश- प्रभो- स्त्वां पायान्नवसङ्गमे भगवती लज्जावती पार्व्वती ॥ भवतो विरहव्याधिमधिगम्य ससम्भ्रमा । कामिनी यामिनीकान्तं कृतान्तमिव पश्यति ॥ हन्तालि सन्तापनिवृत्तयेऽस्याः किं तालवृन्तं तरलीकरोषि । उत्ताप एषोऽन्तरतापहेतु- र्नतभ्रुवो नव्यजनापनेयः ॥” इति काव्यचन्द्रिका ॥ (अस्या अन्यद्विवरणं साहित्यदर्पणे ९ परिच्छेदे द्रष्टव्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रीति स्त्री।

पित्तलम्

समानार्थक:रीति,आरकूट

2।9।97।1।1

रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम्. शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्टोदुम्बराणि च॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

रीति स्त्री।

प्रचारः

समानार्थक:रीति

3।3।68।2।2

आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः। प्रचारस्यन्दयो रीतिर्डिम्बप्रवासयोः॥

पदार्थ-विभागः : , क्रिया

रीति स्त्री।

स्यन्दः

समानार्थक:रीति

3।3।68।2।2

आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः। प्रचारस्यन्दयो रीतिर्डिम्बप्रवासयोः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रीति¦ स्त्री री क्तिच्।

१ पित्तले। क्तिन्।

२ प्रस्नाये,

३ क्षरणे अमरः

४ लौहकिट्टे, मेदि॰।

५ दग्धस्वर्णादिमले रमा॰।

६ सी-भायां,

७ गतौ,

८ स्वभावे, हेमच॰। अलङ्कारोक्ते

९ गौ-ड्यादिरचनामेदे च
“गौडीपाञ्चालवैदर्भ्यो रीतयः परि-कीर्त्तिताः” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रीति¦ f. (-तिः-ती)
1. Usage, custom, practice, local or traditionary ob- servance.
2. Oozing, leaking, distilling.
3. Brass, pale-brass, or prince's metal.
4. Rust of iron.
5. Calx of brass.
6. Scoria of any metal, or the oxide formed on the surface of metals by their ex- posure to heat and air.
7. Boundary, limit.
8. Going, motion.
9. Natural property or disposition.
10. A stream, a river.
11. Style, diction; they are:--वैदर्भी, गौडी, पाञ्चाली and लाटिका or मागधी | E. री to go, to run out, &c. aff. क्तिच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रीतिः [rītiḥ], f. [री-क्तिन्]

Moving, flowing.

Motion, course.

A stream, river.

A line, boundary.

A method, mode, manner, way, fashion, course, general way; रीतिं गिराममृतवृष्टिकरीं तदीयाम् Bv.3.19; पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः Moha M.2; उक्तरीत्या, अनयैव रीत्या &c.

Usage, custom, practice.

Style, diction; पदसंघटना रीतिरङ्गसंस्थाविशेषवत् । उपकत्रीं रसादीनां सा पुनः स्याच्चतुर्विधा ॥ वैदर्भी चाथ गौडी च पाञ्चाली लाटिका तथा । S. D.624-5.

Brass, bell-metal; (रीती also in this sense).

Rust of iron.

The oxide formed on the surface of metals.

Calx of brass.

Natural property or disposition. -Comp. -कुसुमम्, -जम्, -पुष्पम् calx of brass. -बद्ध a. inlaid with brass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रीति f. going , motion , course RV.

रीति f. a stream , current ib.

रीति f. a streak , line , row Pa1rGr2. Hariv. Naish.

रीति f. limit , boundary(= सीमन्) L.

रीति f. general course or way , usage , custom , practice , method , manner Ka1v. Katha1s. Sarvad.

रीति f. natural propensity or disposition L.

रीति f. style of speaking or writing , diction (three are usually enumerated , viz. वैदर्भी, गौडी, पञ्चाली, to which a fourth is sometimes added , viz. लाटिका, and even a fifth and sixth , viz. आवन्तिकाor यावन्तिकाand मागधी) Va1m. Ka1vya7d. Sa1h. etc.

रीति f. yellow or pale brass , bell-metal Ra1jat. Katha1s.

रीति f. rust of iron L.

रीति f. scoria or oxide formed on metals by exposure to heat and air L.

"https://sa.wiktionary.org/w/index.php?title=रीति&oldid=219308" इत्यस्माद् प्रतिप्राप्तम्