रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रु, ङ वधे । गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) ङ, रवते । इति दुर्गा- दासः ॥

रु, ल ध्वनौ । इति कविकल्पद्रुमः ॥ (अदा०- पर०-अक०-सेट् ।) ल, रौति रवीति पक्षी । इति दुर्गादासः ॥

रुः, पुं, शब्दः । इत्येकाक्षरकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रु¦ ध्वनौ अदा॰ पर॰ अक॰ वेट्। रौति--रवीयि अरावीत्--अरौ-वीत्। लिटि नित्वेट् रुरुरिव।

रु¦ बधे गतौ च भ्वा॰ आ॰ सक॰ अनिट्। रवते अराष्ट। रुरुविषे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रु(टु,)टुरु¦ r. 2nd cl. (रौति)
1. To sound.
2. To make a particular sort of [Page606-a+ 60] sound. (ङ्) रुङ् r. 1st. cl. (रवते)
1. To go, to move.
2. To hurt, to injure or kill.
3. To speak.
4. To be angry.

रु¦ m. (-रुः)
1. War, battle.
2. Noise, sound. f. (-रुः)
1. Fear, alarm.
2. Cutting, dividing. E. रु to sound, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रु [ru], I. 2 P. (रौति, रवीति, रुत)

To cry, howl, scream, yell, shout, roar; to hum (as bees); to sound in general; कर्णे कलं किमपि रौति शनैर्विचित्रम् H.1.81; Bk.3.17; 12.72;14.21. -Caus. To make sound; यस्माल्लोकत्रयं चैतद् रावितं भयमागतम् Rām.7.16.37. -II. 1 Ā. (रवते)

To go, move.

To hurt, kill.

Ved. To break to pieces.

रुः [ruḥ], 1 Sound, noise.

Fear, alarm.

War, battle.

Cutting, dividing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रु cl.2 P. ( Dha1tup. xxiv , 24 ; cf. Pa1n2. 7-3 , 15 ) रौतिor रवीति(Ved. also रुवतिand रवोति, ते; p. रुवत्, रवत्, रवमाण, रवाण; pf. रुरावMBh. ; रुरुविरेBr. ; aor. अरावीत्RV. ; Prec. रूयात्Gr. ; fut. रविताor रोताib. ; रविष्यतिib. ; inf. रवितुम्ib. , रोतुम्Ka1v. ) , to roar , bellow , howl , yelp , cry aloud RV. etc. ; to make any noise or sound , sing(as birds), hum(as bees) MBh. Ka1v. etc. ; ( रौति)to praise Naigh. iii , 14 : Caus. रावयति( aor. अरूरुवत्with the sense of the Intens. BhP. ; or अरीरवत्Pa1n2. 7-4 , 80 Sch. ) , to cause to bellow or roar , cause an uproar A1s3vS3r. MBh. etc. : Desid. of Caus. रिरावयिषतिGr. : Desid. रुरूषतिib. : Intens. (Ved.) रोरवीति( p. रोरुवत्and रोरुवाण)or( ep. ) रोरूयते, तिor( Gr. ) रोरोति. to bellow or roar etc. loudly , scream aloud , vociferate.[ cf. Gk. ? ; Lat. raucus ; Angl.Sax. ry7n.]

रु m. (only L. )sound , noise

रु m. fear , alarm

रु m. war , battle.

रु cl.1 A1. ( Dha1tup. xxii , 63 ) रवते(only राविषम्RV. x , 86 , 5 ; रुरुविषे, अरविष्टअरोष्टVop. )to break or dash to pieces RV. ( Dha1tup. also " to go ; to kill ; to be angry ; to speak "): Intens. (only p. रोरुवत्)to break , shatter RV. i , 54 , 1 ; 5.

रु m. cutting , dividing L.

"https://sa.wiktionary.org/w/index.php?title=रु&oldid=219376" इत्यस्माद् प्रतिप्राप्तम्