रुक्मिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्मी, [न्] पुं, (रुक्मो वर्णविशेषोऽस्यास्तीति । रुक्म + इनिः ।) भीष्मकराजज्येष्ठपुत्त्रः । यथा, “राजासीद्भीष्मको नाम विदर्भाधिपतिर्महान् । तस्य पञ्चाभवन् पुत्त्राः कन्यैका रुचिरानना ॥ रुक्म्यग्रजो रुक्मरथो रुक्मबाहुरनन्तरः । रुक्मकेशो रुक्ममाली रुक्मिण्येषां स्वसा सती ॥” इति श्रीभागवते १० स्कन्धे ५२ अध्यायः ॥ (रुक्मिणीहरणानन्तरं कृष्णेन सहास्य युद्धा- दिविवरणं हरिवंशे ११७ अध्याये तथा प्रद्यु- म्नेन सहास्य कन्यापरिणयवृत्तान्तः अनिरुद्धेन सहास्य पौत्र्याः परिणयस्तदा बलदेवादस्य मृत्युविवरणञ्च ११८ अध्याये विस्तरशो द्रष्ट- व्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्मिन्¦ त्रि॰ रुक्मं विद्यतेऽस्य इनि।

१ स्वर्णवुक्ते

२ भीष्मक-राजज्येवपुत्रे पु॰ राजभेदे भाग॰

१० ।

५२ ।

१ रुक्मि-राजकन्यायां श्रीकृष्णपत्न्यां स्त्री ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्मिन्¦ m. (-क्मी) The name of a prince slain by BALARA4MA. f. (-क्मिणी)
1. The goddess LAKSHMI
4.
2. A name of the daughter of king BHI4MAKA. She was betrothed to Si4s4upa4la, but she had enter- tained a passion for KRISHN4A and sent to invite him to earry her off. KRISHN4A made her his own by the Ra4kshasa ritual. PRA- DYUMN4A was her son. E. रुक्म gold, and इनि poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्मिन् [rukmin], a.

Wearing golden ornaments.

Gilded. -m. N. of the eldest son of Bhīṣmaka and brother of Rukmiṇī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्मिन् mfn. ( इणी)n. wearing golden ornaments , adorned with gold RV. Br.

रुक्मिन् m. N. of the eldest son of भीष्मकand adversary of कृष्ण(he was slain by बल-राम; See. रुक्मिणीabove ) MBh. Hariv. Pur.

रुक्मिन् m. N. of a mountain L.

"https://sa.wiktionary.org/w/index.php?title=रुक्मिन्&oldid=219542" इत्यस्माद् प्रतिप्राप्तम्