रुक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्षः, त्रि, अप्रेम । अचिक्वणः । रुहधातो- रौणादिकसप्रत्ययेन निष्पन्नः । इत्युणादिकोषः ॥ (नीरसः । तद्यथा, वायुस्वरूपवर्णने । “दोषधातुमलादीनां नेता शीघ्रः समीरणः । रजोगुणमयः सूक्ष्मो रुक्षः शीतो लघुश्चलः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्ष¦ त्रि॰ रुह--क्स।

१ अचिक्कणे

२ निःस्नेहे

३ कठोरे च अमरः[Page4809-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्ष¦ mfn. (-क्षः-क्षा-क्षं)
1. Harsh, unkind.
2. Rough, hard.
3. Rough to the taste or feeling harsh.
4. Rugged, uneven.
5. Dry, arid. E. रुह् to grow, Una4di aff. क्स; it is more properly written रूक्ष, as derived from रूक्ष् to be rough.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्ष [rukṣa], a.

Ved. Shining, brilliant.

= रूक्ष q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्ष m. (prob.) a tree(See. वृक्ष) RV. vi , 3 , 7.

रुक्ष w.r. for रूक्षSee.

"https://sa.wiktionary.org/w/index.php?title=रुक्ष&oldid=503872" इत्यस्माद् प्रतिप्राप्तम्