रुचित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचितम्, त्रि, (रोचते इति । रुच् + “रुचिवचि- कुचिकुटिभ्यः कितच् ।” उणा० ४ । २८५ । इति कितच् ।) मिष्टवस्तु । इत्युणादिकोषः ॥ (रुच् + क्तः । अभिलषितः । यथा, महा- भारते । ५ । १०० । १६ । “मातले कश्चिदत्रापि रुचितस्ते वरो भवेत् ॥” क्ली, रुच् + भावे क्तः । इच्छा । अभिताषः । यथा, महाभारते । ३ । २९६ । ७९ । “वसावेह क्षपामेकां रुचितं यदि तेऽनघ ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचित¦ mfn. (-तः-ता-तं)
1. Sweet.
2. Sharpened, (as the appetite.)
3. Diges- ted.
4. Bright, brightened. f. (-ता)
5. A species of the Atijagati4 metre. E. रुच् to please, Una4di aff. कितच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचित [rucita], [रुच्-कितच् Uṇ.4.193] p. p.

Bright, shining.

Sweet, dainty.

Pleased, delighted.

Digested.-तम् an exclamation of satisfaction (used at a श्राद्ध); दैवे रुचितमित्यपि (वाच्यम्) Ms.3.254.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचित mfn. shone upon (by the sun etc. ) , bright , brilliant , glittering , S3Br. S3rS.

रुचित mfn. pleasant , agreeable , S3a1n3khGr2. MBh.

रुचित mfn. sweet , delicate , dainty Un2. iv , 185 Sch.

रुचित mfn. sharpened (as appetite) W.

रुचित mfn. digested ib.

रुचित n. an exclamation used at a श्रद्धMn. iii , 254.

"https://sa.wiktionary.org/w/index.php?title=रुचित&oldid=219643" इत्यस्माद् प्रतिप्राप्तम्