रुचिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचिरम्, क्ली, (रोचते इति । रुच् + “इषिमदि- मुदीति ।” उणा० १ । ५२ । इति किरच् ।) मूलकम् । कुङ्कुमम् । लवङ्गम् । इति राज- निर्घण्टः ॥ (पुं, सेनजित्पुत्त्रः । यथा, हरि- वंशे । २० । २१ । “पुत्त्राः सेबजितश्चासंश्चत्वारो लोकसत्तमाः । रुचिरः श्वेतकेतुश्च महिम्नारस्तथैव च ॥”)

रुचिरम्, त्रि, (रुच् + किरच् ।) सुन्दरम् । इत्य- मरः ॥ (यथा, आर्य्यासप्तशत्याम् । ११७ । “उल्लसितभ्रूधनुषा तव पृथुना लोचनेन रुचि- राङ्गि । अचला अपि न महान्तः के चञ्चलभाव- मानीताः ॥”) मिष्टम् । इत्युणादिकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचिर वि।

मनोरमम्

समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य

3।1।52।1।2

सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्. कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचिर¦ त्रि॰ रुचिं राति ददाति रा--क।

१ मनोहरे सुन्दरे

१ मधुरे च अमरः।

२ मूलके

३ कुङ्कुमे

४ लवङ्गे च न॰

५ गोरोचनायां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचिर¦ mfn. (-रः-रा-रं)
1. Beautiful, charming, pleasing.
2. Sweet, dainty.
3. Stomachic, restorative.
4. Bright. n. (-रं)
1. Saffron.
2. Cloves. f. (-रा) A kind of yellow pigment. E. रुच् to please, Una4di aff. किरच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचिर [rucira], a. [रुचिं राति ददाति रुच्-किरच् Uṇ.1.5]

Bright, shining, brilliant, radiant; हेमरुचिराम्बर Ch. P.14; कनकरुचिरम्, रत्नरुचिरम् &c.

Tasteful, palatable.

Sweet, dainty.

Stomachic, exciting appetite.

Cordial, restorative.

Pleasant, pleased (प्रसन्न); अथ वासवस्य वचनेन रुचिरवदनत्रिलोचनम् Ki.12.1.

रा A kind of yellow pigment.

N. of a metre; see App.

रम् Saffron.

Cloves.

A radish. -Comp. -अङ्गदः N. of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचिर mf( आ)n. bright , brilliant , radiant , splendid , beautiful MBh. Ka1v. etc.

रुचिर mf( आ)n. pleasant , charming , agreeable to , liked by( gen. or comp. ) ib.

रुचिर mf( आ)n. sweet , dainty , nice L.

रुचिर mf( आ)n. stomachic , cordial , S3a1rn3gS.

रुचिर m. N. of a son of सेन-जित्Hariv.

रुचिर m. N. of a woman(See. col. 3)

रुचिर m. of two metres Col.

रुचिर m. of a river R.

रुचिर n. (only.) saffron (prob. w.r. for रुधिर) , a radish

रुचिर n. cloves (prob. w.r. for सुषिर).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Jayatsena. M. ५०. ३६.

"https://sa.wiktionary.org/w/index.php?title=रुचिर&oldid=436247" इत्यस्माद् प्रतिप्राप्तम्