रुचिरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचिरा, स्त्री, (रोचते इति । रुच् + किरच् । ततष्टाप् ।) गोरोचना । इति राजनिर्घण्टः ॥ (त्रयोदशाक्षरवृत्तिविशेषः । अस्य लक्षणोदा- हरणादिकं छन्दःशब्दे द्रष्टव्यम् ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुचिरा f. a. kind of pigment(= गो-रोचना) L.

रुचिरा f. (of र)N. of a woman.

"https://sa.wiktionary.org/w/index.php?title=रुचिरा&oldid=219722" इत्यस्माद् प्रतिप्राप्तम्