रुची

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुची, स्त्री, (रुचि + कृदिकारादिति ङीष् ।) रुचिः । यथा । रुक् रुची रुचयः समाः । इत्येकार्थसंग्रहः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुची f. pl. ( mc. )= रुचि, light , splendour Naish.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--wife of सूर्य. वा. ३०. ७३.
(II)--wife of आत्मवान्. वा. ६५. ९१.
"https://sa.wiktionary.org/w/index.php?title=रुची&oldid=436249" इत्यस्माद् प्रतिप्राप्तम्