रुच्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्, [च्] स्त्री, (रुच् + भावे क्विप् ।) शोभा । (यथा, माघे । ४ । ६६ । “दधद्भिरभितस्तटौ विकचवारिजाम्बूनदै- र्व्विनोदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः ॥”) द्युतिः । (यथा, किराते । ५ । ४५ । “क्षिपति योऽनुवनं विततां बृहद्- बृहतिकामिव रौचनिकीं रुचम् ॥”) इच्छा । इति मेदिनी ॥ (यथा, महाभारते । १३ । १२४ । २८ । “नानाबुद्धिरुचो लोके मनुष्यान्नूनमिच्छसि । ग्रहीतुं स्वगुणैः सर्व्वांस्तेनासि हरिणः कृशः ॥” तेजः । यथा, रघुः । ९ । ६ । “अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥”) शारिकाशुकवाक् । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुच् स्त्री।

प्रभा

समानार्थक:प्रभा,रुच्,रुचि,त्विष्,भा,भास्,छवि,द्युति,दीप्ति,रोचिस्,शोचिस्,वर्च,महस्,ओजस्,तेजस्

1।3।34।1।2

स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः। रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः॥

वैशिष्ट्य : सूर्यः

 : तडित्, किरणः, आतपः, ज्योत्स्ना

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुच्(चा)¦ स्त्री रुच सम्प॰ क्विप् वा टप्।

१ दींप्तौ,

२ शो-सायां,

३ प्रकाशे,

४ शारिकाखगवाचि च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुच्¦ r. 1st cl. (रोचते)
1. To shine.
2. To please, to be pleased.

रुच्¦ f. (-रुक्)
1. Light, lustre, splendour.
2. Beauty, loveliness.
3. Light- ning.
4. Wish, desire.
5. The chattering of the parrot or Maina
4.
6. The Rig-Ve4da. E. रुच् to shine, aff. क्विप्; also with टाप् added रुचा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुच् [ruc], 1 Ā. (रोचते, रुरुचे, अरुचत्-अरोचिष्ट, रोचिष्यते, रुचित)

To shine, look splendid or beautiful, be resplendent; रुरुचिरे रुचिरेक्षणविभ्रमाः Śi.6.46; Ms.3.62.

To like, be pleased with (said of persons), be agreeable to, please (of things); used with dat. of the person who is pleased and nom. of the thing; न स्रजो रुरुचिरे रमणीभ्यः Ki.9.35; यदेव रोचते यस्मै भवेत् तत् तस्य सुन्दरम् H.2.53; sometimes with gen. of person; दारिद्र्यान्मरणाद् वा मरणं मम रोचते न दारिद्र्यम् Mk.1.11. -Caus. (रोचयति-ते)

To cause to like, make pleasant or agreeable; यतात्मने रोचयितुं यतस्व Ku.3.16.

To illuminate, irradiate.

To like, find pleasure in.

To resolve -Desid. (रुरु-रो-चिषते) To wish to like &c.

रुच् [ruc] रुचा [rucā], रुचा f. [रुच्-क्विप् वा टाप्]

Light, lustre, lustre, brightness; क्षणदासु यत्र च रुचैकतां गताः Śi.13.53;9.23,25; शिखरमणिरुचः Ki.5.43; Me.46.

Splendour, loveliness, beauty.

Colour, appearance (at the end of comp.); चलयन्भृङ्गरुचस्तवालकान् R.8.53; Ku.3.65; Ś.1.15; Ki.5.45.

Liking, desire.

Lightning.

The note of the parrot or Mainā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुच् cl.1 A1. ( Dha1tup. xviii , 5 ) रोचते(Ved. and ep. also ति; pf. रुरोच, रुरुचेRV. etc. ; Subj. रुरुचन्तPot. रुरुच्यास्RV. ; p. रुरुक्वस्, रुरुचानib. ; aor. अरुचत्Ra1jat. ; अरोचिष्टBr. etc. ; अरुक्तTA1r. ; p. रुचानRV. ; aor. Pass. अरोचिRV. ; Prec. रुचीयTA1r. ; रोचिषीयBr. ; रुचिषीयAV. ; fut. रोचिताGr. ; रोचिष्यतेMBh. ; inf. रोचितुम्ib. ; रुचेRV. ; ind.p. रुचित्वाor रोचित्वाPa1n2. 1-2 , 26 ) , to shine , be bright or radiant or resplendent RV. etc. ; (only in pf. P. )to make bright or resplendent RV. ; to be splendid or beautiful or good AV. Mn. MBh. etc. ; to be agreeable to , please( dat. or gen. ) Mn. MBh. etc. ; to be pleased with , like( acc. ) MBh. R. ; to be desirous of , long for( dat. ) Hariv. : Caus. रोचयति, ते( aor. अरूरुचत्, चत; Pass. रोच्यते) , to cause to shine RV. ; to enlighten , illuminate , make bright ib. S3Br. BhP. ; to make pleasant or beautiful AV. AitBr. Kum. Page882,1; to cause any one( acc. )to long for anything( dat. ) Gi1t. ; to find pleasure in , like , approve , deem anything right( acc. or inf. ) Mn. MBh. etc. ; to choose as (double acc. ) R. ; to purpose , intend Hariv. ; ( Pass. )to be pleasant or agreeable to( dat. ) R. : Desid. रुरुचिषतेor रुरोचिषतेGr. : Intens. (only p. रोरुचान)to shine bright RV. [ cf. Gk. ? , ? ; lux , luceo , luna , lumen ; Goth. liuhath , lauhmuni ; Germ. lioht , lieht , licht ; Angl.Sax. leo4ht ; Eng. light.]

रुच् f. light , lustre , brightness RV. etc.

रुच् f. splendour , beauty , loveliness VS. S3Br. etc.

रुच् f. colour , hue VarBr2S. Ka1lid. BhP.

रुच् f. ( ifc. )appearance , resemblance BhP. Ka1vya7d.

रुच् f. pleasure , delight , liking , wish , desire VS. MBh.

रुच् f. pl. N. of a partic. class of आप्सरसs VP.

"https://sa.wiktionary.org/w/index.php?title=रुच्&oldid=503875" इत्यस्माद् प्रतिप्राप्तम्