रुच्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुच्य वि।

मनोरमम्

समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य

3।1।52।2।3

सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्. कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुच्य¦ त्रि॰ रुचये हितः यत्।

१ सुन्दरे

२ रुचिकरे च अमरः।

२ सौवर्चले न॰ राजनि॰।

३ पत्यौ पु॰ हेमच॰।

४ कतकवृक्षे

५ शालिधान्ये च पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुच्य¦ mfn. (-च्यः-च्या-च्यं)
1. Beautiful, pleasing.
2. Stomachic, tonic. m. (-च्यः) A husband, a lover. n. (-च्यं) A digestive, a tonic. E. रुच् to please, aff. क्यप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुच्य [rucya], a. Bright, lovely &c.; see रुचिर.

च्यः A lover, husband.

Rice.

च्यम् A tonic.

Sochal salt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुच्य mf( आ)n. bright , radiant , beautiful , pleasing Naish.

रुच्य mf( आ)n. giving an appetite , tonic Sus3r. Bhpr.

रुच्य m. (only L. )a lover , husband

रुच्य m. Strychnos Potatorum

रुच्य m. Aegle Marmelos

रुच्य m. rice

रुच्य m. a species of cucumber

रुच्य n. a kind of tonic W.

रुच्य n. sochal salt L.

"https://sa.wiktionary.org/w/index.php?title=रुच्य&oldid=219775" इत्यस्माद् प्रतिप्राप्तम्