रुज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुज, ओ श औ भङ्गे । इति कविकल्पद्रुमः ॥ (तुदा०-पर०-सक०-अनिट् ।) ओ, रुग्नः । श, रुजति रोगो हस्तम् । औ, रोक्ता । इति दुर्गादासः ॥

रुज, क हिंसे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) क, रोजयति । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुज¦ भञ्जने तु॰ प॰ सक॰ अनिट्। रुजति अरौक्षीत् ओदित् निष्ठातस्य नः। रुग्णः।

रुज¦ हिंसायां चु॰ उभ॰ सक॰ सेट्। रोजयति ते अरूरुजत् तरोगकर्तृकस्वास्य योगे कर्मणि षष्ठी। रुजयति चौरस्यरोगः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुज mf( आ)n. breaking , crushing , destroying RV. VS. (See. वलं-र्)

रुज m. of doubtful meaning AV. xvi , 3 , 2

"https://sa.wiktionary.org/w/index.php?title=रुज&oldid=219790" इत्यस्माद् प्रतिप्राप्तम्