रुजति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुजि
2.1.51
शूलति आमयति रुजति

पीडने
2.3.85
दृम्फति दृफति दुनोति व्यथयति दुःखयति तपति पीडयति क्लिश्नाति दूनयति धूपायति खेदयति दुःखाकरोति तुदति तुदते वैक्लव्यंकरोति वैक्लव्यंकुरुते व्युदाकरोति व्युदाकुरुते [be] ग्लपयति ग्लापयति रोठते लोठते कुथ्नाति मन्थति बाधते एठते हठते[bf] लोटते क्लेशयति शण्डते शूलति रुजति ऊषति आमयति

"https://sa.wiktionary.org/w/index.php?title=रुजति&oldid=503876" इत्यस्माद् प्रतिप्राप्तम्