रुजा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुजा, स्त्री, (रुज् + क्विप् । पक्षे टाप् ।) रोगः । भङ्गः । इति मेदिनी । जे, १४ ॥ (पीडा । यथा, महाभारते । ८ । ३४ । १४९ । “निपातात् तव शस्त्राणां शरीरे याभवद्रुजा । तया ते मानुषं कर्म्म व्यपोढं भृगुनन्दन ! ॥”) मेषी । इति हेमचन्द्रः । ४ । ३४३ ॥ कुष्ठम् । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुजा स्त्री।

रोगः

समानार्थक:रुज्,रुजा,उपताप,रोग,व्याधि,गद,आमय,आतङ्क,शूल

2।6।51।1।2

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

 : राजयक्ष्मा, नासारोगः, छिक्का, कासरोगः, शोथः, पादस्फोटनरोगः, सिध्मरोगः, खसुरोगः, गात्रविर्घणः, विस्फोटः, व्रणम्, सदा_गलतो_व्रणम्, मण्डलाकारकुष्ठः, श्वेतकुष्ठः, गुदरोगः, मलमूत्रनिरोधः, ग्रहणीरोगः, वमनम्, विद्रधिरोगः, ज्वरः, प्रमेहरोगः, भगन्दररोगः, पादवल्मीकरोगः, मस्तककेशरोगः, मूत्रकृच्छ्रम्, मूलव्याधिः, वातकृतचित्तविभ्रमः, दृग्रुजः, नारीरोगः

पदार्थ-विभागः : , सामान्यम्, अवस्था

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुजा¦ f. (-जा)
1. Sickness, disease.
2. Overthrow, destruction.
3. Toil, fatigue.
4. An ewe. E. रुज् to be or make sick, affs. क and टाप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुजा f. See. below.

रुजा f. breaking , fracture Megh.

रुजा f. pain , sickness , disease MBh. Ka1v. etc.

रुजा f. Costus Speciosus or Arabicus L.

रुजा f. an ewe L.

"https://sa.wiktionary.org/w/index.php?title=रुजा&oldid=219799" इत्यस्माद् प्रतिप्राप्तम्