रुज्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्, [ज्] स्त्री, (रुज् + क्विप् ।) रोगः । इत्य- मरः । २ । ६ । ५१ ॥ (यथा, भागवते । ६ । १ । ८ । “दोषस्य दृष्ट्वा गुरु लाघवं यथा भिषक् चिकित्सेत रुजां निदानवित् ॥” रुजति पीडयतीति । पीडादायके, त्रि । यथा, महाभारते । ५ । ८४ । १ । “प्रयान्तं देवकीपुत्त्रं परवीररुजो दश । महारथा महाबाहुमन्वयुः शस्त्रपाणयः ॥” अथवा परस्य वीराणां रुक् यैरिति ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुज् स्त्री।

रोगः

समानार्थक:रुज्,रुजा,उपताप,रोग,व्याधि,गद,आमय,आतङ्क,शूल

2।6।51।1।1

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

 : राजयक्ष्मा, नासारोगः, छिक्का, कासरोगः, शोथः, पादस्फोटनरोगः, सिध्मरोगः, खसुरोगः, गात्रविर्घणः, विस्फोटः, व्रणम्, सदा_गलतो_व्रणम्, मण्डलाकारकुष्ठः, श्वेतकुष्ठः, गुदरोगः, मलमूत्रनिरोधः, ग्रहणीरोगः, वमनम्, विद्रधिरोगः, ज्वरः, प्रमेहरोगः, भगन्दररोगः, पादवल्मीकरोगः, मस्तककेशरोगः, मूत्रकृच्छ्रम्, मूलव्याधिः, वातकृतचित्तविभ्रमः, दृग्रुजः, नारीरोगः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुज्(जा)¦ स्त्री रुज--सम्प॰ क्विप् वा टाप् रुज--अङ् वा।

१ रोगे

२ भङ्गे मेदि॰ रुज--क।

३ मेष्यां हेमच॰।

४ कुष्ठेच (कुड) राजनि॰। एतद्योगे कर्मषष्ठ्या न समासः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुज्(औ, ओ)औरुजो¦ r. 6th cl. (रुजति)
1. To afflict, to disorder, to afflict with pain or disease.
2. To bend or break. r. 10th cl. (रोजयति-ते) To hurt, to injure.

रुज्¦ f. (-रुक्)
1. Sickness, disease.
2. Fracture.
3. Effort. E. रुज् to be or make sick, aff. क्विप्; also with टाप् added रुजा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुज् [ruj], I. 6 P. (रुजति, रुग्ण)

To break to piece s, destroy; वायुरुग्णान् R.9.63; शैलरुग्णमतङ्गजः 12.73; Bk.4.42.

To pain, injure, disorder, afflict with disease, (sometimes with gen.); रावणस्येह रोक्ष्यन्ति कपयो भीमविक्रमाः Bk.8.12.

To bend. -II. 1 U. (रोजयति-ते) To hurt, kill.

रुज् [ruj] रुजा [rujā], रुजा f. [रुज्-क्विप् वा टाप्]

Breaking, fracture.

Pain, torment, pang, anguish; अनिशमपि मकरकेतु- र्मनसो रुजमावहन्नभिमतो मे Ś.3.4; क्व रुजा हृदयप्रमाथिनी M.3.2; चरणं रुजापरीतम् 4.3.

Sickness, malady, disease; इत्यदर्शितरुजो$स्य मन्त्रिणः R.19.52.

Fatigue, toil, effort, trouble.

A ewe.

Leprosy. -Comp. -करa. causing pain, sickening. (-रः) a disease, sickness, illness. (-जः)कृत्या trouble; ब्राह्मणस्य रुजःकृत्या घ्राति- रघ्रेयमद्ययोः Ms.11.67. -प्रतिक्रिया counteraction or treatment of disease, curing, practice of medicine. -भेषजम् a medicine. -सद्मन् n. feces, excrement.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुज् cl.6 P. ( Dha1tup. xxviii , 123 ) रुजति( ep. also ते; pf. रुरोजRV. etc. ; aor. 2. sg. रोक्VS. ; रुक्MaitrS. ; अरौक्षीत्Gr. ; fut. रोक्ता, रोक्ष्यतिib. ; inf. -रुजेRV. ; ind.p. रुक्त्वा, -रुज्यBr. ) , to break , break open , dash to pieces , shatter , destroy RV. etc. ; to cause pain , afflict , injure (with acc. or gen. ; cf. Pa1n2. 2-3 , 54 ) VS. etc. etc. : Caus. रोजयति( aor. अरूरुजत्) , to cause to break etc. ; to strike upon( loc. ) BhP. ; ( cl.10. Dha1tup. xxxiii , 129 )to hurt , injure , kill: Desid. रुरुक्षतिGr. (See. रुरुक्षणि): Intens. रोरुज्यते, रोरोक्ति, Gr. ([ cf. Gk. ? ; Lat. lugeo.])

रुज् ( ifc. ) , breaking , crushing , shattering MBh.

रुज् pain , illness , disease Mn. MBh. etc.

रुज् fracture MW.

रुज् toil , trouble ib.

रुज् Costus Speciosus Bhpr.

"https://sa.wiktionary.org/w/index.php?title=रुज्&oldid=503877" इत्यस्माद् प्रतिप्राप्तम्