रुठ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुठ्¦ r. 1st cl. (रोठति) To strike, to fell, to knock down, to overturn. (रोठते) To resist, to oppose. (इ) रुठि r. 1st cl. (रुण्ठति)
1. To go, to move.
2. To steal.
3. To be idle.
4. To be lame.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुठ् [ruṭh], I. 1 P. (रोठति) To strike, strike down. -II. 1 Ā. (रोठते)

To resist, oppose.

To torment, pain.

To suffer pain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुठ् (See. रुट्and लुठ्) cl.1 P. रोठति, to strike down , fell Dha1tup. ix , 51 ; cl.1 A1. ( xxviii , 9 v.l. ) , to torment , pain (only p. रोठमाणR. )

"https://sa.wiktionary.org/w/index.php?title=रुठ्&oldid=219845" इत्यस्माद् प्रतिप्राप्तम्