रुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुतम्, क्ली, (रु + क्तः ।) पशुपक्ष्यादीनां शब्दः । तत्पर्य्यायः । वाशितम् २ । इत्यमरः ॥ वासि- तम् ३ । इति शब्दरत्नावली ॥ (यथा, शिशु- पालवधे । १६ । २५ । “अनुहुंकुरुते घनध्वनिं न तु गोमायुरुतानि केशरी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुत¦ न॰ रु--क्त। रवे पशुपक्षिप्रभृतीनां शब्दे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुत¦ n. (-तं)
1. The cry of birds, &c.
2. The humming of bees.
3. Any cry or noise. E. रु to sound, to make a particular sound, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुत [ruta], p. p. [रु-क्त]

Sounded.

Broken to pieces. -तम् A cry, yell, roar, sound or noise in general; neigh (of horses), note (of birds), humming (of bees); पक्षि˚, हंस˚, कोकिल˚, अलि˚; समदशिखिरुतानि Ki.1.25; आमत्तकोकिलरुतव्यथिता Māl.8.4. -Comp. -ज्ञः an augur.

ष्याजः simulated cry.

mimicry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुत mfn. sounded , made to resound , filled with cries (of animals) AV. etc.

रुत n. (often pl. )any cry or noise , roar , yell , neigh (of horses) , song , note (of birds) , hum (of bees) Ka1tyS3r. MBh. Ka1v. etc.

रुत mfn. broken to pieces , shattered , divided RV. AV. VS.

रुत 1. 2. रुतetc. See. p. 881 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=रुत&oldid=219874" इत्यस्माद् प्रतिप्राप्तम्