रुदित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुदितम्, क्ली, (रुद् + क्तः ।) क्रन्दनम् । इत्यमरः ॥ तद्बति, त्रि ॥ (यथा, महाभारते । १३ । २३ । ६ । “केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् । रुदितञ्चावधूतञ्च तं भागं रक्षसां विदुः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुदित नपुं।

रोदनम्

समानार्थक:क्रन्दित,रुदित,क्रुष्ट,क्रन्दन

1।7।35।2।2

मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम्. क्रन्दितं रुदितम्क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुदित¦ न॰ रुद--भावे क्त।

१ क्रन्दने अमरः। कर्त्तरि क्त।

२ कृतरोदने त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुदित¦ mfn. (-तः-ता-तं) Crying, weeping, wept, (by whom.) n. (-तं) Weep- ing. E. रुद to weep, aff. क्त |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुदित mfn. wept , lamented MBh. Ka1v. etc. weeping , crying , lamenting ib.

रुदित mfn. wet with tears MBh.

रुदित n. weeping , crying , lamentation Ka1v. VarBr2S. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=रुदित&oldid=219923" इत्यस्माद् प्रतिप्राप्तम्