रुद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद् (इर) रुदिर¦ r. 2nd cl. (रोदिति)
1. To weep.
2. To call or address weeping. With उप and आङ्, To weep for another, to sympathize.

रुद्¦ f. (-रुत्)
1. Grief.
2. Pain, affliction.
3. Disease.
4. Sound, noise.
5. Cry, wail, lamentation. E. रुद् to weep, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद् [rud], 2 P. (रोदिति, रुदित; desid. रुरुदिषति)

To cry, weep, lament, mourn, shed tears; निराधारो हा रोदिमि कथय केषामिह पुरः G. L.4; अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम् U.1.28.

To howl, roar, scream. -With प्र to weep bitterly.

रुद् [rud], f.

A cry, wail.

Sound, noise.

Grief, pain, affliction.

Disease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद् ( cf. 1. रु) cl.2 P. ( Dha1tup. xxiv , 59 ; cf. Pa1n2. 7-2 , 76 ) रोदिति(Ved. and ep. also रुदति, तेand रोदति, ते; pf. रुरोद, रुरुदेMBh. ; aor. अरुदत्AV. etc. ; अरोदीत्, दिषुःGr. ; अरौदिषीत्BhP. ; fut. रोदिताGr. ; रोदिष्यतिKa1v. ; inf. रोदितुम्ib. ; ind.p. रुदित्वाor रोदित्वाMBh. ; -रुद्यKatha1s. ) , to weep , cry , howl , roar , lament , wail RV. etc. ; to bewail , deplore ib. : Pass. रुद्यते( aor. अरोदि; रुद्यमाने, " while weeping is heard " Mn. iv , 108 ) : Caus. रोदयति( aor. अरूरुदत्) , to cause to weep or lament RV. etc. etc. : Desid. रुरुदिषतिGr. ( cf. रुरुदिषा, षु): Intens. रोरुद्यते, रोरोत्ति( p. रोरुद्यमान, रोरुदत्) MBh. [ cf. Lat. rudere ; Lith. ru4dis , rauda4 , raudo4ti ; Angl.Sax. reo4tan.]

रुद् mfn. ( ifc. ) , weeping , crying etc. (See. अघरुद्and भव-रुद्)

रुद् f. cry , wail

रुद् f. sound

रुद् f. grief , pain

रुद् f. disease W.

"https://sa.wiktionary.org/w/index.php?title=रुद्&oldid=503879" इत्यस्माद् प्रतिप्राप्तम्