रुद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्धम्, त्रि, (रुध् + क्तः ।) नदीप्राकारादिना कृतवेष्टनम् । तत्पर्य्यायः । वेष्टितम् २ बल- यितम् ३ संवीतम् ४ आवृतम् ५ । इत्यमरः ॥ (यथा, मेघदूते । ३९ । “रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्ध वि।

नद्यादिवेष्टितम्

समानार्थक:वेष्टित,वलयित,संवीत,रुद्ध,आवृत

3।1।90।2।4

घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे। वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्ध¦ त्रि॰ रुध--क्त। आवरणादिना वेष्टिते श्रमरः

२ कृतगतिरोधे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्ध¦ mfn. (-द्धः-द्धा-द्धं)
1. Surrounded, begirt, as with a fence or river, &c.
2. Secured, protected from access.
3. Obstructed, stopped, shut up.
4. Opposed, impeded.
5. Besieged, invested, olockaded. f. (-द्धा) A siege. E. रुध् to close, &c. aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्ध [ruddha], p. p.

Obstructed, impeded, opposed.

Besieged, enclosed, hemmed.

Shut up.

Kept, detained.

Held, withheld.

Covered. -द्धा A siege.-Comp. -मूत्र a. suffering from retention of urine.-वक्त्र a. having the face covered.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्ध etc. See. col. 2.

रुद्ध mfn. obstructed , checked , stopped , suppressed , kept back , withheld RV. etc.

रुद्ध mfn. shut , closed , covered MBh. Ka1v. etc.

रुद्ध mfn. invested , besieged , blockaded R. Pan5cat.

रुद्ध mfn. secured , held , taken possession of Ka1v. BhP.

रुद्ध mfn. obstructed in its effect , ineffectual (as a spell) Sarvad.

रुद्ध n. (prob.)N. of a town Cat.

"https://sa.wiktionary.org/w/index.php?title=रुद्ध&oldid=219929" इत्यस्माद् प्रतिप्राप्तम्