सामग्री पर जाएँ

रुद्राणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्राणी, स्त्री, (रुद्रस्य पत्नी । “इन्द्रवरुणभव- शर्व्वरुद्रेति ।” ४ । १ । ४९ । इति ङीष् ।) दुर्गा । इत्यमरः ॥ तस्या व्युत्पत्तिर्यथा, -- “रुद्रस्येयन्तु रुद्राणी रौद्रं हन्ति करोति या ॥” इति देवीपुराणे ४५ अध्यायः ॥ रुद्रजटा । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्राणी स्त्री।

पार्वती

समानार्थक:उमा,कात्यायनी,गौरी,काली,हैमवती,ईश्वरी,शिवा,भवानी,रुद्राणी,शर्वाणी,सर्वमङ्गला,अपर्णा,पार्वती,दुर्गा,मृडानी,चण्डिका,अम्बिका,आर्या,दाक्षायणी,गिरिजा,मेनकात्मजा,वृषाकपायी

1।1।37।1।3

शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला। अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका। आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा॥

पति : शिवः

जनक : हिमवान्

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्राणी¦ स्त्री रुद्रस्य पत्नी रुद्र + ङीष् आनुक् च। शिव-पत्न्याम् दुर्गायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्राणी¦ f. (-णी) The goddess DURGA4, as the wife of RUDA4 or S4IVA. E. रुद्र S4IVA, ङीष् aff., आनुक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्राणी [rudrāṇī], 1 The wife of Rudra, N. of Pārvatī; रुद्राण्या भगवान् रुद्रो ददर्श स्वगणैर्वृतः Bhāg.12.1.3.

Epithet of a girl 11 years old.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुद्राणी f. रुद्र's wife , the goddess दुर्गाS3a1n3khS3r. MBh. etc.

रुद्राणी f. N. of a girl eleven years of age (in whom menstruation has not yet commenced , representing the goddess -D दुर्गाat the -D दुर्गाfestival) L.

रुद्राणी f. a species of plant(= रुद्र-जटा) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of उमा: फलकम्:F1:  Br. III. १०. २२.फलकम्:/F the world of. फलकम्:F2:  M. ६४. २६.फलकम्:/F [page३-093+ २५]
(II)--the Goddess enshrined at रुद्रकोटि. M. १३. ३२.
(III)--in ३१स्त् Kalpa. वा. २३. १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RUDRĀṆĪ : Another name of Pārvatī. (For further details see under Pārvatī).


_______________________________
*1st word in left half of page 656 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रुद्राणी&oldid=503883" इत्यस्माद् प्रतिप्राप्तम्