रुषित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुषितः, त्रि, (रुष्यति स्मेति । रुष + क्तः । “रुष्य- मत्वरसंघुषास्वनाम् ।” ७ । २ । २८ । इति पक्षे इट् ।) क्रोधयुक्तः । यथा, -- “तं नागपाशैर्वलिनन्दनो बली घ्नन्तं स्वसैन्यं रुषितो वबन्ध ह ॥” इति श्रीभागवते वाणयुद्धे ६२ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुषित¦ त्रि॰ रुष--क्त वा इट्। क्रोधयुक्ते इडभावपक्षेरुष्टोऽप्यत्र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुषित¦ mfn. (-तः-ता-तं) Enraged, angry. E. रुष् to be angry, aff. क्त with इट् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुषित [ruṣita] रुष्ट [ruṣṭa], रुष्ट p. p. Angry, enraged, provoked; स्वसैन्यं रुषितो बबन्ध ह Bhāg.

"https://sa.wiktionary.org/w/index.php?title=रुषित&oldid=220850" इत्यस्माद् प्रतिप्राप्तम्