रुष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुट्, [ष्] स्त्री, (रुष् + क्विप् ।) क्रोधः । इत्य- मरः । १ । ७ । २६ ॥ (यथा, भागवते । १ । १८ । ३० । “स तुं ब्रह्म ऋषेरंशे गतासुमुरगं रुषा । विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागतः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुष्¦ r. 1st cl. (रोषति) r. 4th cl. (रुष्यति-ते)
1. To hurt, to injure, to kill or attempt to kill.
2. To vex. (इर्) रुषिर् r. 4th and 10th cls. (रुष्यति-ते रोषयति-ते) To be angry to be passionate or wrathful.

रुष्¦ f. (-रुट्) Anger, wrath, passion. E. रुष् to be angry, aff. क्विप्; also with टाप् added, रुषा f. (-षा) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुष् [ruṣ], I. 4 P. (रुष्यति; rarely रुष्यते; रुषित, रुष्ट) To be angry, to be vexed or annoyed, be offended; ततो$रुष्यद- नर्दश्च Bk.17.4; मा मुहो मा रुषो$धुना 15.16;9.2. -II. 1 P. (रोषति)

The hurt, injure, kill.

To vex, annoy.

Ved. To be offended. -Caus. To provoke, engage, exasperate.

रुष् [ruṣ] रुषा [ruṣā], रुषा f. Anger, wrath, rage; निर्बन्धसंजातरुषा R.5.21; प्रह्वेष्वनिर्बन्धरुषो हि सन्तः 16.8;19.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुष् ( cf. रुश्) cl.1.4. P. ( Dha1tup. , xvii , 42 ; xxvi , 120 ) रोषतिor रुष्यति(rarely ते, and रुषति, cf. रुषत्; Gr. also pf. रुरोष; aor. अरुषत्or अरोषीत्; fut. रोषिता, रोष्टा; रोषिष्यति; inf. रोषितुम्or रोष्टुम्; ind.p. रुष्यMBh. ) , to hurt , injure , kill( हिंसायाम्) Dha1tup. ; ( cl.1. ) to be hurt or offended by , take offence( acc. ) RV. viii , 99 , 4 ; to displease , be disagreeable to( gen. ) ib. viii , 4 , 8 AitBr. iv , 10 ( cf. रुषत्and 1. रुशत्); cl.4. to be vexed or cross , be angry with( gen. ) MBh. R. etc. : Caus. (or cl.10. Dha1tup. xxxii , 131 ) रोषयति, ते( aor. अरूरुषत्; Pass. रोष्यते) , to vex , annoy , displease , irritate , exasperate MBh. Ka1v. etc. ; to be furious or angry DivyA7v. : Desid. रुरुषिषति, रुरोषिषतिGr. : Intens. रोरुष्यते, रोरोष्टिib. [ cf. Gk. ? etc. ]

रुष् f. ( nom. रुट्Siddh. )anger , wrath , rage , fury , passion MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=रुष्&oldid=503889" इत्यस्माद् प्रतिप्राप्तम्