रूक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूक्ष, त् क पारुष्ये । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-अक०-सेट् ।) “दीर्घी । तथा च । ‘स पुनातु व्रजे यश्च गोरजःपातरूक्षितौ । शिशुरुच्छिद्य यमजौ निष्पिपेष तरू क्षितौ ॥’ इति कीचकयमकम् ॥ पारुष्यमस्निग्धीभावः । रूक्षयति रूक्षापयति केशः तैलाभावादिति शेषः ।” इति दुर्गादासः ॥

रूक्षम्, त्रि, (रूक्षयतीति । रूक्ष पारुष्ये + पचा- द्यच् ।) अप्रेम । अचिक्वणम् । इत्यमरः । ३ । ३ । २२४ ॥ (यथा, महाभारते । १ । १५३ । ६ । “ऊर्द्ध्वाङ्गुलिः स कण्डूयन् धुन्वन् रूक्षान् शिरो- रुहान् ॥”)

रूक्षः, पुं, वृक्षः । इति हेमचन्द्रः ॥ वरकतृणम् ॥ इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूक्ष वि।

अप्रेमः

समानार्थक:रूक्ष

3।3।226।2।2

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः। प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥ व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ। कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥ दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे॥

पदार्थ-विभागः : , अभावः, प्रेमाभावः

रूक्ष वि।

अचिक्कणः

समानार्थक:रूक्ष

3।3।226।2।2

त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः। प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे॥ व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ। कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा॥ दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे। शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूक्ष¦ पारूष्ये कठोरतायाम् निःस्नेहे च अद॰ चु॰ उभ॰ अक॰सेट्। रूक्षयति ते अरुरूक्षत् त। [Page4811-b+ 38]

रूक्ष¦ त्रि॰ रूक्ष--अच्।

१ अचिक्कणे

२ स्नेहशून्थे च

३ वृक्षपु॰ हेमच॰।

४ दत्वीवृक्षे स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूक्ष¦ mfn. (-क्षः-क्षा-क्षं)
1. Harsh, rough, not smooth or soft.
2. Rough to the taste, astringent, austere, not bland or sapid.
3. Rugged, uneven.
4. Harsh, unkind, unfriendly.
5. Dry. m. (-क्षः) A tree in general. E. रूक्ष् to be harsh or rough, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूक्ष [rūkṣa], a. (written as रुक्ष also)

Rough, harsh, not smooth or soft (as touch sound &c.); पुंस्कोकिलगिरं श्रुत्वा रूक्षा ध्वाङ्खस्य वागिव Mb.1.2.384; रूक्षस्वरं वाशति वायसो$यम् Mk.9.1; Ku.7.17.

Astringent (taste).

Rough, uneven, difficult, austere.

Sullied, soiled, dirtied; रथतुरगरजोभिस्तस्य रूक्षालकाग्रा R.7.7; Mu.4.5.

Cruel, unkind, harsh; नितान्तरूक्षाभिनिवेशमीशम् R.14.43; संरम्भरूक्षमिव सुन्दरि यद् यदासीत् V.3.2; Ś.7.32; Pt.4. 91.

Arid, parched up, dry, dreary; स्निग्धश्यामाः क्वचिदपरतो भीषणाभोगरूक्षाः U.2.14.

Not oily (as food); Bg.17.9. (रूक्षीकृ means 'to make rough', 'soil', 'besmear').

क्षः A tree.

Harshness, hardness.

क्षा Croton Polyandrum (Mar. दन्ती).

Honey sugar.

क्षम् The thick part of curds.

A good kind of iron.

Black pepper. -Comp. -गन्धः, -गन्धकः bdellium. -पत्रः the Śākhoṭa tree. -पेषम् ind. without the addition of any liquid; as in रूक्षपेषं पिनष्टि; P.III.4.35. -भावः unfriendly behaviour. -वर्ण a. dark-coloured (as clouds). -वालुकम् honey of a small bee. -स्वरः an ass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूक्ष mf( आ)n. (prob. fr. रूष्; See. 2. रुक्ष)rough , dry , arid , dreary S3Br. etc.

रूक्ष mf( आ)n. emaciated , thin Sus3r.

रूक्ष mf( आ)n. rough to the taste , astringent MBh. Sus3r.

रूक्ष mf( आ)n. not greasy or oily (as food or medicine) Katha1s. Sus3r.

रूक्ष mf( आ)n. hard , harsh , unkind , cruel (as a person or speech) MBh. Ka1v. etc.

रूक्ष mf( आ)n. unpleasant , disagreeable , not soft (to the sight , smell etc. ) ib.

रूक्ष mf( आ)n. dismal (as a house) Pan5cat.

रूक्ष mf( आ)n. soiled , smeared , dirtied R. Mudr.

रूक्ष mf( आ)n. having the smell of an elephant in rut L.

रूक्ष m. hardness , harshness L.

रूक्ष m. the smell of the rut of an elephant L.

रूक्ष m. a kind of grass(= वरक) L.

रूक्ष n. a good kind of iron L.

रूक्ष n. the thick part of curds L.

रूक्ष m. (prob. for Prakrit rukkha = वृक्ष)a tree L.

"https://sa.wiktionary.org/w/index.php?title=रूक्ष&oldid=503891" इत्यस्माद् प्रतिप्राप्तम्