रूढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूढम्, त्रि, (रुह + क्तः ।) जातम् । (यथा, रघुः । ६ । ४१ । “येन स्त्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् ॥”) प्रसिद्धम् । इति मेदिनी । ढे, ३ ॥ (यथा, रघुः । २ । ५३ । “क्षतात् किल त्रायत इत्युदग्रः क्षत्त्रस्य शब्दो भुवनेषु रूढः ॥”)

रूढः, पुं, (रुह + क्तः ।) प्रकृतिप्रत्ययार्थमनपेक्ष्य शाब्दबोधजनकः शब्दः । यथा, -- “मुख्यो लाक्षणिको गौणः शब्दः स्यादौपचा- रिकः । यौगिको योगरूढो वा रूढो वा मुख्य एव सः ॥” इति शाब्दिकाः ॥ * ॥ अपि च । रूढं नाम लक्षयति विभजते च । “रूढं सङ्केतवन्नाम सैव संज्ञेति कीर्त्त्यते । नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा ॥” यन्नाम यादृशार्थे सङ्केतितमेव न तु यौगिकमपि तद्रूढम् । योगरूढन्तु पङ्कजादिकं न तथा रूढा- नामेव च संज्ञापदेनाभिलप्यते । न तु रूढा- दिवत् संज्ञापि नाम्नोऽवान्तरभेदः । येन विभागव्याघातः स्यात् । संज्ञायाश्च त्रयो भेदाः नैमित्तिकी पारिभाषिकी औपाधिकी चेति । पाचकपाठकादयस्तु न संज्ञाः सङ्केतशून्यत्वा- दिति वक्ष्यते ॥ ये तु रूढस्य नाम्नश्चतुर्विधत्व- माहुस्तन्मतमुपन्यस्यति । “जातिद्रव्यगुणस्पन्दैर्धर्म्मैः सङ्केतवत्तया । जातिशब्दादिभेदेन चातुर्विध्यं परे जगुः ॥” गोगवयादीनां गोत्वादिजात्या । पश्वाढ्यादीनां लाङ्गुलधनादिद्रव्येण । धन्यपिशुनादीनां पुण्य- द्वेषादिगुणेन । चलचपलादीनाञ्च शब्दानां कर्म्मणावच्छिन्नशक्तिमत्त्वाच्चातुर्विध्यमेव रूढा- नामिति । यदुक्तं दण्ड्याचार्य्यैः । “शब्दैरेभिः प्रतीयन्ते जातिद्रव्यगुणक्रियाः । चातुर्विध्यादमीषान्तु शब्द उक्तश्चतुर्विधः ॥” इति तदेतज्जड-मूक-मूर्खादीनामन्यशून्यादीनाञ्च शब्दानामपरिग्रहापत्त्या परित्यक्तमस्माभिः ॥ * ॥ नैमित्तिकसंज्ञां लक्षयति । “जात्यवच्छिन्नसङ्केतवती नैमित्तिकी मता । जातिमात्रे हि सङ्के ताद्व्यक्तेर्भाणं सुदुष्करम् ॥” यन्नामजात्यवच्छिन्नसङ्केतवत् सा नैमित्तिकी संज्ञा यथा गोचैत्रादिः । सा हि गोत्वचैत्रत्वादि- जात्यवच्छिन्नमेव गवादिकमभिधत्ते न तु गोत्वा- दिजातिमात्रम् । गोपदं गोत्वे सङ्केतितमित्या- कारकग्रहाद्गामानयेत्यादौ गोत्वादिना गवा- देरन्वयानुपपत्तेश्च एकशक्तत्वग्रहस्यान्यानुभाव- कत्वेऽतिप्रसङ्गात् ॥ * ॥ पारिभाषिकीमौपाधि- कीञ्च संज्ञां क्रमेण लक्षयति । “उभयावृत्तिधर्म्मेण संज्ञा स्यात् पारिभाषिकी । औपाधिकी त्वनुगतोपाधिना या प्रवर्त्तते ॥” उभयावृत्तिधर्म्मावच्छिन्नसङ्केतवती संज्ञा पारि- भाषिकी । यथाकाशडित्थादिः । या चानुगतो- पाध्यवच्छिन्नसङ्केतवती संज्ञा सा त्वौपाधिकी । यथा भूतदूतादिः । सा हि सचेतनवृत्तिविशेष- गुणवत्त्ववार्त्ताहारकत्वाद्यनुगतोपाधिपुरस्कारे- णैव प्रवर्त्तते । इति शब्दशक्तिप्रकाशिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूढ¦ त्रि॰ रुह--क्त।

१ जाते,

२ प्रसिद्धे च मेदि॰। रूढिर-स्यास्ति अच्। प्रकृतिप्रत्ययार्थमनपेक्ष्य समुदायशक्त्यार्थ-बोधके

३ शब्दे। यथा घटः गौरित्यादि। शबश॰ प्र॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूढ¦ mfn. (-ढः-ढा-ढं)
1. Born, produced.
2. Famous, notorious.
3. Certain, ascertained.
4. Budded, blown.
5. Much, exceeding.
6. Increased, grown.
7. Traditional, conventional or known, applied especially to words of foreign or unknown origin, but of which the employ- ment and application are familiar. E. रुह् to be born, &c., क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूढ [rūḍha], p. p. [रुह्-क्त]

Grown, sprung up, shot forth, germinated.

Born, produced; विषयव्यासंगरूढात्मना Mu.2.5.

Grown up, increased, developed; जनस्य रूढप्रणयस्य चेतसः Ki.8.54.

Risen, ascended.

Large, great, grown, strong.

Diffused, spread about.

Commonly known, become current or widely known; क्षतात् किल त्रायत इत्युदग्रः क्षत्त्रस्य शब्दो भुवनेषु रूढः R.2.53; (here क्षत्त्र has a sense which is योगरूढ q. v.).

Popularly accepted, traditional, conventional, popular (as the meaning of a word, or the word itself; as opposed to यौगिक or etymological sense); व्युत्पत्तिरहिताः शब्दा रूढा आखण्डलादयः; नाम रूढमपि च व्युदपादि Śi.1.23.

Certain, ascertained.

Obscure.

Mounted; laden; व्रजान् स्वान् स्वान् समायुज्य ययू रूढपरिच्छदाः Bhāg.1. 11.3.

Famous, widely known; आसक्ता धूरियं रूढा Ki.11.77. -Comp. -ग्रन्थि a. having formed a knot; व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनः U.2.26. -यौवन a. one who has attained to youth. -वंश a. of a high family. -व्रण a. one whose wounds are healed.-सौहृद a. firm in friendship, of deep-rooted friendship; सखीजनस्ते किमु रूढसौहृदः V.1.1 (v. l.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूढ mfn. mounted , risen , ascended AV. etc.

रूढ mfn. lifted up , imposed on , laden(See. -परिच्छद)

रूढ mfn. grown together , healed R. Sus3r.

रूढ mfn. sprung up , grown , increased , developed , produced from( comp. ) MBh. Ka1v. etc.

रूढ mfn. budded , blown W.

रूढ mfn. large , great MW.

रूढ mfn. high , noble(See. -वंश)

रूढ mfn. diffused , spread about , widely known , current , notorious , famous Ka1v. Sa1h.

रूढ mfn. traditional , conventional , popular ( opp. to यौगिकand said of words which have a meaning not directly connected with their etymology ; esp. in pl. applied to names of warrior tribes , which also denote the country inhabited by them) S3is3. Pa1n2. Sch. etc.

रूढ mfn. acquainted or conversant with( loc. ) Gan2it.

रूढ mfn. certain , ascertained W.

रूढ mfn. obscure MW.

रूढ m. a scar (also n. and f( आ). )

रूढ m. barley L.

रूढ रूढिSee. col. 2 and above.

"https://sa.wiktionary.org/w/index.php?title=रूढ&oldid=220997" इत्यस्माद् प्रतिप्राप्तम्