रूढि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूढिः, स्त्री, (रुह + क्तिन् ।) जन्म । प्रादुर्भावः । (प्रसिद्धिः । यथा, राजतरङ्गिण्याम् । ४ । २७१ । “रुढिः परम्परायाता सेयमस्मद्गृहे स्थिता ॥” आरोहणम् । यथा, तत्रैव । १ । २८५ । “यात्याश्रितः किल समाश्रयणीयलभ्यां निन्द्यां गतिं जगति सर्व्वजनार्च्चितां वा । गच्छत्यधस्तृणगुणः श्रितकूपयन्त्रः पुष्पाश्रया सुरशिरोभुवि रूढिमेति ॥”) रूढशब्दनिष्ठशक्तिः । यथा, -- “लब्धात्मिका सती रूढिर्भवेद्योगापहारिणी । कल्पनीया तु लभते नात्मानं योगवाधतः ॥” इति कुमारभट्टकारिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूढि¦ स्त्री रुह--क्तिन्।

१ जन्मनि,

२ प्रसिद्धौ, प्रकृतिप्रत्ययार्थ-मनपेक्ष्य शब्देन समुदायशक्त्यार्थस्य

३ बोधने

४ शब्द-शक्तिभेदे च
“शब्दात्मिका सती रूढिर्भवेद्योगापहा-रिणी। कल्पनीया तु लभते नाकानं योगबाधतः” कुमारभट्टः। लब्धात्मिका कॢप्ता शक्तिर्योगबाधिका, कल्प-नीया तु योगबाध्या” इत्यर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूढि¦ f. (-ढिः)
1. Birth, production.
2. Growing, growth.
3. Fame, noto- riety.
4. Traditional or customary meaning of words, as opposed to their etymological signification; it is especially applied to words of foreign or uncertain origin, and incapable of etymological analy- sis. E. रुह् to grow, &c., aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूढिः [rūḍhiḥ], f. [रुह्-क्तिन्]

Growth, germination.

Birth, production.

Increase, devolopment, growth, spread.

Rise, ascent.

Fame, celebrity, notoriety; चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये Śi.15.26.

A tradition, custom, customary or traditional usage; शास्त्राद् रूढिर्बलीयसी 'custom prevails over precept',

General prevalence, common currency.

Popular meaning, conventional acceptation of a word; मुख्यार्थबाधे तद्योगे रूढितो$थ प्रयोजनात् K. P.2; समुदायशक्तिः रूढिः.

Decision. -Comp. -शब्दः a word which conveys its sense by रूढि (usage) as opposed to योग (etymology); बहुषु कुशानां लातुः गुणेषु सत्सु निपुणतायामेव कुशलशब्दो रोहाद् रूढिशब्द एव भवति ŚB. on MS.6.7.22. -शब्दता the state of being used in a conventional sense.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूढि f. rise , ascent( lit. and fig. ) , increase , growth , development Ka1v. Ra1jat.

रूढि f. birth , production W.

रूढि f. decision Ra1jat.

रूढि f. fame , celebrity , notoriety S3is3.

रूढि f. tradition , custom , general prevalence , current usage ( esp. of speech) Nya1yam. Ra1jat.

रूढि f. (in rhet. )the more amplified or popular or conventional meaning of words , the employment of a word in such a meaning (as opp. to योग, See. ) Ka1s3. on Pa1n2. 1-2 , 55 Sa1h. Kpr. etc.

"https://sa.wiktionary.org/w/index.php?title=रूढि&oldid=503893" इत्यस्माद् प्रतिप्राप्तम्