रूपक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपकम्, क्ली, (रूपयतीति । रूपि + ण्वुल् ।) नाटकम् । (“तस्य रूपकसंज्ञाहेतुमाह । रूपा- रोपात्तु रूपकम् । रूपकस्य भेदानाह । नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः । ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥ किञ्च । नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् । प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा ॥ संलापकं श्रीगदितं शिल्पकञ्च विलासिका । दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥ अष्टादश प्राहुरुपरूपकाणि मनीषिणः । विना विशेष सर्व्वेषां लक्ष्म नाटकवन्मतम् ॥” इति साहित्यदर्पणे ६ परिच्छेदः ॥) मूर्त्तम् । (यथा, कथासरित्सागरे । ५५ । ४३ । “आदिश्यताञ्च चित्रे किमालिखामीह रूप- कम् ॥”) काव्यालङ्करणम । इति मेदिनी । के, १४८ ॥ शेषस्य लक्षणं यथा, -- “रूपकं रूपितारोपात् विषये निरपह्नवे । तत् परम्परितं साङ्गं निरङ्गमिति च त्रिधा ॥ यत्र कस्यचिदारोपः परारोपणकारणम् । तत् परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनम् ॥ प्रत्येकं केवलं मालारूपञ्चेति चतुर्व्विधम् । अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् ॥ समस्तवस्तुविषयमेकदेशविवर्त्ति च । आरोप्याणामशेषाणां शाब्दत्वे प्रथमं मतम् ॥ यत्र कस्यचिदार्थत्वमेकदेशविवर्त्ति तत् । निरङ्गं केवलस्यैव रूपणं तदपि द्बिधा ॥ माला केवलरूपत्वात् तेनाष्टौ रूपके भिदाः ॥” इति साहित्यदर्पणे १० परिच्छेदः ॥ अपि च । “अभेदो भासते यस्मिन्नुपमानोपमेययोः । रूपकं कथ्यते सद्भिरलङ्कारोत्तमं यथा ॥ तन्वि युष्मन्मखाम्भोजं लोलालकमधुव्रतम् । न कस्य हरते चेतो लसद्दशनकेशरम् ॥ अस्त्यनेकप्रकारत्वं रूपकोपमयोरपि । संक्षेपेणोक्तमन्यत्तु सुधीभिरवधीयताम् ॥” इति काव्यचन्द्रिका ॥ संख्याविशेषः । यथा, -- “सञ्चाली प्रोच्यते गुञ्जा सा तिस्रो रूपकं भवेत् । रूपकैर्द्दशभिः प्रोक्तः कलञ्जो नाम नामतः ॥” इति युक्तिकल्पतरुः ॥ (उपमानम् । यथा, साहित्यदर्पणे १० परिच्छेदे समासोक्त्यलङ्कारे । “यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटमिति ॥” पुं, मुद्रा । यथा, कथासरित्सागरे । ७८ । १३ । “अल्पे परिकरेऽप्येभिरियद्भिः स्वर्णरूपकैः । किमेष व्यसनं पुष्णात्यथ कञ्चन सद्ब्ययम् ॥” तथाच बृहत्संहितायाम् । ८१ । १२ । “गुञ्जात्रयस्य मूल्यं पञ्चाशद्रूपका गुणयुतस्य ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपक¦ न॰ रूपयत्यत्र रूपिण्वुल्।

१ अभिनयप्रदर्शकेदृश्यकाव्यप्रभेदे,
“रूपारोपात्तु रूपकम्” तद्दृश्यंकाव्यं नटैरामादिस्वरूपारोपात् रूपकमित्युच्यते” सा॰ द॰। तच्च दशविधम्
“नाटकमथप्रकरणं भाणव्यायोगसमव-कारडिमाः। ईहामृगाङ्कवीथ्यः प्रसहनमिति रूपकाणिदश सा॰ द॰। दशरूपकग्रन्थेऽस्य विवृतिः। रूपमस्त्यस्यकन्।

२ मूर्त्ते त्रि॰ मेदि॰ रूप + स्वार्थे क।

३ शुक्लादिवर्णे,

४ आकारे च

५ अर्थालङ्कारभेदे, सा॰ द॰ श्रलङ्कार-शब्दे

४०

२ पृ॰ दृश्यम्।

६ गुञ्जात्रयपरिमाणे
“सञ्चालीप्रोच्यते गुञ्जा तास्तिस्रो रूपकं भवेत्” युक्तिक॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपक¦ n. (-कं)
1. A drama, a dramatic poem.
2. Shape, form, figure.
3. A figure of rhetoric in general.
4. A particular class of rhetorical or poetical figures, including various modes of poetical description, or the illustration and exhibition of visible things and persons.
5. Identification of the objects of a comparison; their being not only like, but the very same.
6. Symptom of disease. m. (-कः) A coin. f. (-पिका) Swallow wort. E. रूप form, figure, aff. कन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपक [rūpaka], a. [रूप्-ण्वुल्] Bodily, corporeal.

Figurative (as words &c.). -कः A particular coin, a rupee.

कम् Form, figure, shape (at the end of comp.).

Any manifestation or representation.

A sign, feature.

A kind, species.

A statue; चित्रतत्तदनुकार्यविभ्रमाधाय्य- नेकविधिरूपरूपकम् N.18.12; द्वारशाखोपशोभारूपकमात्रम् Ks.

A drama, play, a dramatic composition; (one of the two main subdivisions of dramatic compositions; it is divided into ten classes; there are eighteen minor divisions of it called उपरूपक); दृश्यं तत्राभिनेयं तद्रूपारोपात्तु रूपकम् S. D.272-3; also नाटकमथ प्रकरणं भाणव्यायोगसमव- कारडिमाः । ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश S. D.; उच्चैरुच्च- रितपदां पपाठ नान्दीं प्रारम्भे द्रुतमययानरूपकस्य Śiva B.24.68.

(In Rhet.) A figure of speech corresponding to the English metaphor, in which the upameya is represented as being identical with the upamāna; तद्रूपकमभेदो य उपमानोपमेययोः K. P.1 (see ad loc. for details).

A kind of weight (= the gunjas). -Comp. -तालः a particular time in music. -नृत्यम् a kind of dance.-रूपकम् a particular kind of रूपक. -शब्दः a figurative or metaphorical expression.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपक mfn. having form , figurative , metaphorical , illustrating by figurative language Sa1h.

रूपक m. a partic. coin (prob. a rupee) Var. Pan5cat. etc.

रूपक m. (in music) a kind of measure Sam2gi1t. (See. -ताल)

रूपक n. form , figure , shape , appearance (mostly ifc. , with f( आ). , = having the form of , composed or consisting of , similar to) MBh. Ka1v. etc.

रूपक n. image , likeness AitBr. Katha1s.

रूपक n. feature , sign , symptom W.

रूपक n. kind , species MaitrUp.

रूपक n. (in rhet. )a figure of speech , metaphor , comparison , simile ( esp. one in which इव, वत्etc. are omitted e.g. बाहु-लता, " a creeper-like arm " , पणि-पद्म, " a lotus-like hand " Page886,3 ; there are 3 or 4 varieties of रूपकe.g. the अर्ध-र्, " partial metaphor " , खण्ड-र्, " imperfect -mmetaphor " , and ललाम-र्, " flowery -mmetaphor ") Ka1vya7d. Sa1h. etc. (See. IW. 458 )

रूपक n. a drama , play , theatrical performance ( esp. of the principal class , as opp. to the उप-रूपकस्or inferior dramas ; of the former there are 10 species including the नाटकor higher order of play and the प्रहसनor farce) Das3ar. Sa1h. etc. ( IW. 471 )

रूपक n. a partic. weight (= 3 गुञ्जाs) L.

रूपक n. = मूर्तor धूर्तL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a western country. Br. II. १६. ६०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RŪPAKA : See under Pattu (Ten)


_______________________________
*5th word in right half of page 657 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रूपक&oldid=503895" इत्यस्माद् प्रतिप्राप्तम्