सामग्री पर जाएँ

रूपवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपवान्, [त्] त्रि, (रूपमस्यास्तीति । रूप + “रसादिभ्यश्च ।” ५ । २ । ९५ । इति मतुप् । मस्य वः ।) आकारविशिष्टः । (यथा, भाग- वते । २ । ५ । २७ । “वायोरपि विकुर्व्वाणात् कालकर्म्मस्वभावतः । उदपद्यत वै तेजो रूपवत् स्पर्शशब्दवत् ॥”) सौन्दर्य्ययुक्तः । (यथा, महाभारते । ३ । ४५ । १२ । “सत्यवाक् पूजितो वक्ता रूपवाननहङ्कृतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपवत्¦ त्रि॰ रूप + मतुप् मस्य वः।

१ शुभ्रादिरूपविशिष्टे,

२ सौन्दर्य्ययुक्ते

३ आकारविशिष्टे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपवत्¦ mfn. (-वान्-वती-वत्)
1. Having shape or colour, &c.
2. Well- shaped, beautiful, handsome. E. रूप form, &c., and मतुप् poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपवत् [rūpavat], a.

Having form or colour.

Bodily, corporeal.

Embodied.

Handsome, beautiful.

(Mīmāṁsā) Possessed of रूप i. e. where are mentioned द्रव्य, देवता etc. which form the रूप of a sacrificial act; स एष रूपवतां संनिधावरूपः शब्दः श्रूयमाणः समुदायवाचकः समधिगतः ŚB. on MS.4.4.1. -ती A beautiful woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपवत्/ रूप--वत् mfn. having form or colour , formed , embodied , corporeal R. BhP. Katha1s.

रूपवत्/ रूप--वत् mfn. having a beautiful form or -colcolour , handsomely formed , handsome , beautiful (superl. -तम) Pa1rGr2. MBh. Nir. etc.

रूपवत्/ रूप--वत् mfn. having the form or appearance of( ifc. ) MBh. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=रूपवत्&oldid=221305" इत्यस्माद् प्रतिप्राप्तम्