रूपिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपिन्¦ mfn. (-पी-पिनी-पि)
1. Beautiful, having a handsome form or shape.
2. Having form or shape. E. रूप, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपिन् [rūpin], a. [रूप-इनि]

Appearing like.

Embodied; incarnate; सिन्धुः शिरस्यर्हणं परिगृह्य रूपी Bhāg.9.1.13; रूपी कोप इव व्याघ्रः Dk.

Beautiful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपिन् mf( इणी)n. having or assuming a partic. form or figure , embodied , corporeal MBh. Ka1v. etc.

रूपिन् mf( इणी)n. having a beautiful form or figure , well-shaped , handsome , beautiful S3Br. etc.

रूपिन् mf( इणी)n. ( ifc. )having the form or nature or character of , characterised by , appearing as MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=रूपिन्&oldid=503900" इत्यस्माद् प्रतिप्राप्तम्