रूप्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप्¦ r. 10th cl. (रूपयति-ते)
1. To form, to express form, to represent shape, either to the eye or the understanding.
2. To represent in gesture, to act, to feign. With नि prefixed.
1. To discuss, to investigate.
2. To explain, to describe, to declare, to expound.
3. To represent.
4. To look out.
5. To Consider.
6. To appoint.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप् [rūp], 1 U. (रूपयति-ते, रूपित)

To form, fashion.

To represent on the stage, act, gesticulate; रथवेगं निरूप्य Ś.1.

To mark, observe carefully, behold, look at; सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः । तस्यापि भगवान् कृष्णः किमतद्वस्तु रूप्यताम् Bhāg.1.14.57.

To find out, seek.

To consider, ponder over.

To settle, fix upon.

To examine, investigate.

To feign.

To appoint.

To describe; सविस्मयं रूपयतो नभश्चरान् Ki.8.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूप् (prob. Nom. fr. रूप) cl.10 P. ( Dha1tup. xxxv , 79 ) रूपयति, to form , figure , represent ( esp. on the stage) , exhibit by gesture , act , feign Hariv. Ka1v. BhP. etc. ; to view , inspect , contemplate Kir. viii , 26 Pa1n2. 3-1 , 25 Sch. ; ( A1. यते)to show one's self , appear Vop.

"https://sa.wiktionary.org/w/index.php?title=रूप्&oldid=503901" इत्यस्माद् प्रतिप्राप्तम्