सामग्री पर जाएँ

रूष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूष्¦ r. 1st cl. (रूषति)
1. To decorate, to adorn.
2. To smear, to cover with dust. r. 10th cl. (रूपयति-ते)
1. To tremble.
2. To burst.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूष् [rūṣ], I. 1 P. (रूषति, रूषित)

To adorn, decorate.

To smear, anoint, cover, overlay (as with dust). -II. 1 U. (रूषयति-ते)

To tremble.

To burst. -III. 1 P. To hurt, to kill; L. D. B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूष् cl.1 P. रूषति, to adorn , decorate Dha1tup. xvii , 27 ; to cover , strew , smear(See. रूषित): Caus. (or cl.10 P. ) रूषयति, " to tremble " or " to burst "( विस्फुरणे) Dha1tup. xxxv , 84 Vop.

"https://sa.wiktionary.org/w/index.php?title=रूष्&oldid=221543" इत्यस्माद् प्रतिप्राप्तम्