रे

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रे, व्य, सम्बोधनविशेषः । यथा, -- “सम्बोधनेऽङ्ग भोः पाट् प्याट् हे है हं होऽरे रेऽपि च ।” इति हेमचन्द्रः । ६ । १७३ ॥ (यथा, कथासरित्सागरे । ३२ । १५५ । “तत्र मन्दमिवालोक्य साभिप्रायः समां नृपः । पप्रच्छ रे किमीदृक् त्वं सञ्जातः कथ्यता- मिति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रे¦ अव्य॰ रा--के। नीचादेः सम्बोधने हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रे¦ A vocative particle, but expressive of contempt or disrespect.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रे [rē], ind. A vocative particle; रे रे शंकरगृहाधिवासिनो जानपदाः Māl.3; रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम् Bh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रे ind. a vocative particle (generally used contemptuously or to express disrespect ; often doubled) Ka1v. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=रे&oldid=221551" इत्यस्माद् प्रतिप्राप्तम्