रेक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेक, ऋ ङ शङ्कायाम् । इति कविकल्पद्रुमः । (भ्वा०-आत्म०-सक०-सेट् ।) शङ्का संशया- रोपः । ऋ, अरिरेकत् । ङ, रेकते पुरुषत्वं स्थाणौ । स्थाणुर्व्वा पुरुषो वेति संशयमारो- पयतीत्यर्थः । रिरेके । इति दुर्गादासः ॥

रेकः, पुं, (रेक शङ्कायाम् अथवा रिच् + घञ् ।) शङ्का । नीचः । विरेचनम् । इति मेदिनी । के, ३१ ॥ (यथा, -- “वस्तिर्वातविकारान् पैत्तान् रेकः कफोद्भवान् वमनम् । क्षौद्रं जयति वलासं सर्पिः पित्तं समीरणं तैलम् ॥” इति वाभटे उत्तरस्थाने ४० अध्याये ॥) भेकः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेक¦ शङ्कायां भ्वा॰ आ॰ स॰ सेट्। रेकते अरेकिष्ट। ऋ-दित् चङि न ह्रस्वः।

रेक¦ पु॰ रिच--घञ्।

१ विरेचने। रेक--अच्।

२ शङ्कायां,

३ नीचे मेदि॰

४ भेके पुंस्त्री॰ जटा॰। स्त्रियां ङीष्। रेक--मावे अ।

५ सन्देहे स्त्री हेमच॰ टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेक¦ mf. (-कः-का)
1. Doubt, uncertainty.
2. Fear, apprehension. m. (-कः)
1. Looseness, purging.
2. An outcaste, a low man.
3. A frog. E. रेक् to suspect, to fear, aff. अच्, or रिच् to purge, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेकः [rēkḥ], 1 Suspicion, doubt.

A low man, an outcast; कृता भिक्षा रेकैः Pt.1.11.

Emptying, loosening, purging.

A frog.

A kind of fish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेक etc. See. p. 887 , col. 1.

रेक m. (only L. )suspicion , doubt , fear

रेक m. a man of low caste

रेक m. a frog(See. भेक)

रेक m. a kind of fish.

रेक m. ( रिच्)emptying , loosening , purging Bhpr.

"https://sa.wiktionary.org/w/index.php?title=रेक&oldid=221557" इत्यस्माद् प्रतिप्राप्तम्