रेक्णस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेक्णस् [rēkṇas], n. [रिचेः असुन्, नुट् च Uṇ.4.26] Ved. Property left by a deceased person.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेक्णस् n. property left by bequest , inherited possession , any property or valuable object , wealth , gold RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rekṇas in the Rigveda[१] denotes ‘inherited property,’ and then ‘property’ in general.

  1. i. 31, 14;
    121, 5;
    158, 1;
    162, 2;
    vi. 20, 7;
    vii. 4, 7;
    40, 2, etc.
"https://sa.wiktionary.org/w/index.php?title=रेक्णस्&oldid=474420" इत्यस्माद् प्रतिप्राप्तम्