रेचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेचनम्, (रिच् + ल्युट् ।) मलभेदनम् । तत्प- र्य्यायः । प्रस्कन्दनम् २ विरेकः ३ विरेचनम् ४ । इति रत्नमाला ॥ रेकः ५ रेचना ६ । इति शब्दरत्नावली ॥ (यथा, सुश्रुते । १ । ३ । “रसज्ञानं वमनार्थमध्यायो रेचनाय च ॥” रेचनद्रव्याणि तु सुश्रुते । १ । ४४ । अध्यायतो ज्ञेयानि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेचन¦ न॰ रिच्--ल्युट्।

१ मलभेदनेन तन्निःसारणे।

२ को-ष्ठात् वायोर्नासिकया निःसारणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेचन¦ nf. (-नं-ना)
1. Purging, looseness.
2. Emitting breath.
3. Evacua- tion. f. (-ना-नी) A drug, commonly S4un4da4ro4chani
4. f. (-नी)
1. A plant, Te4o4ri4, (Convolvulus turpethum,) the white sort.
2. Another plant, commonly Danti4, (Croton polyandrum.) E. रिच् to purge, aff. ल्युट् or युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेचनम् [rēcanam] ना [nā], ना [रिच्-ल्युट्]

Emptying.

Loosening, diminishing.

Emitting the breath.

Purging.

Evacuation. -नी N. of various plants (such as Ipomoea Turpethus, Mar. तेंडू; Croton Polyandrum, Mar. दंती).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेचन mf( ई)n. purging , cathartic , aperient Sus3r.

रेचन mf( ई)n. clearing (the head) Car.

रेचन n. the act of emptying , lessening , exhausting Ka1m.

रेचन n. emission of breath , exhalation Yogas. Sch. (See. रेचand रेचक)

रेचन n. purging , evacuation Sus3r. Sarvad.

रेचन n. clearing (the head) Car.

रेचन n. a kind of earth L.

रेचन n. mucus Gal.

"https://sa.wiktionary.org/w/index.php?title=रेचन&oldid=221640" इत्यस्माद् प्रतिप्राप्तम्