रेज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेज् (ऋ,) रेजृ¦ r. 1st. cl. (रेजते) To shine: this root is not universally admitted.

रेज्¦ m. (रेट्) AGNI or fire. E. रेज् to shine, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेज् [rēj], 1 Ā. (रेजते)

To shine.

To shake, tremble (Ved.).

रेज् [rēj], m. N. of Agni.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेज् cl.1 P. A1. रेजति, ते, ( P. )to go Naigh. ii , 14 ; to cause to tremble or shake RV. ; (A.) to shine(See. राज्) Dha1tup. vi , 23 ; to shake , tremble , quiver RV. : Caus. रेजयति, to cause to tremble or quake , to shake RV.

रेज् mfn. ( nom. रेट्; See. 2. रेष्)trembling , quaking VS. MaitrS.

रेज् m. fire L.

"https://sa.wiktionary.org/w/index.php?title=रेज्&oldid=221673" इत्यस्माद् प्रतिप्राप्तम्