रेट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेट, ऋ ञ याचे । वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-द्विक०-सेट् ।) ऋ, अरिरेटत् । ञ, रेटति रेटते । याचो याचनम् । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेट¦ याचने वाचि च द्वि॰ भ्वा॰ उभ॰ सेट्। रेटति ते अ-रेटीत् अरेटिष्ट। ऋदित् चङि न ह्मस्वः।

"https://sa.wiktionary.org/w/index.php?title=रेट&oldid=221676" इत्यस्माद् प्रतिप्राप्तम्