रेणुका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेणुका, स्त्री, (रेणुना कायतीति । कै + कः । टाप् ।) मरिचाकृतिसुगन्धिद्रव्यविशेषः । तत्- पर्य्यायः । द्विजा २ हरेणुः ३ कौन्ती ४ कपिला ५ भस्मगन्धिनी ६ । इत्यमरः ॥ कान्ता ७ नन्दिनी ८ महिला ९ राजपुत्त्री १० हिमा ११ रेणुः १२ पाण्डुपुत्त्री १३ हरेणुका १४ सुपर्णी १५ शिशिरा १६ शान्ता १७ वृन्ता १८ क्वचित् पुस्तके वृत्ता इति च पाठः । धर्म्मिणी १९ कपिलोमा २० हैमवती २१ पाण्डुपत्नी २२ । अस्या गुणाः । कटुत्वम् । शीतत्वम् । खर्ज्जू- कण्डूति-तृष्णा-दाह-विषनाशित्वम् । मुखवैमल्य- कारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । अथ रेणुका मरीचसदृशी । “रेणुका राजपुत्त्री च नन्दिनी कपिला द्विजा । भम्मगन्धा पाण्डुपुत्त्री स्मृता कौन्ती हरेणुका ॥ रेणुका कटुका पाके तिक्तानुष्णा कटुर्लघुः । पित्तला दीपनी मेध्या पाचनी गर्भपातिनी । वलास-वात-वैक्लव्य-तृट्-कण्डू-विष-दाह-नुत् ॥” इति भावप्रकाशः ॥ अन्यच्च । “रेणुका कफवातघ्नी दीपनी पित्तला लघुः ।” इति राजवल्लभः ॥ * ॥ (“हरेणू रेणुका कौन्ती ब्राह्मणी हेमगन्धिनी ॥” इति वैद्यकरत्नमालाम् ॥) परशुराममाता । तद्विवरणं यथा, -- मार्कण्डेय उवाच । “अथ काले व्यतीते तु जमदग्निर्म्महातपाः । विदर्भराजस्य सुतां प्रयत्नेन जितां स्वयम् ॥ भार्य्यार्थे प्रतिजग्राह रेणुकां लक्षणान्विताम् । सा तस्मात् सुषुवे पुत्त्रान् चतुरो वेदसम्मतान् ॥ रुषण्वन्तं सुषेणञ्च विश्वं विश्वावसुं तथा । पश्चात्तस्यां स्वयं जज्ञे भगवान् मधुसूदनः ॥ कार्त्तवीर्य्यवधायाशु शक्राद्यैः सकलैः सुरैः । याचितः पञ्चमः सोऽभूत्तेषां रामाह्वयस्तु यः ॥ भारावतारणार्थाय जातः परशुना सह । सहजः परशुस्तस्य तं जहाति कदापि न ॥ अयं निजपितामह्याश्चरुभुक्तिविपर्य्ययात् । ब्राह्मणः क्षत्त्रियाचारो रामोऽभूत् क्रूरकर्म्म- कृत् ॥ स वेदानखिलान् ज्ञात्वा धनुर्व्वेदांश्च सर्व्वतः । स्वतातात् कृतकृत्योऽभूद्वेदविद्याविशारदः ॥ एकदा तस्य जननी स्नानार्थं रेणुका गता । लौहित्यात् सरसो जातो लौहित्याख्यस्ततो- ऽभवत् ॥ स कामरूपमखिलं पीठमाप्लाव्य वारिणा । गोपयन् सर्व्वतीर्थानि दक्षिणं याति सागरम् ॥ प्रागेव दिव्ययमुनां संत्यक्त्वा ब्रह्मणः सुतः । पुनः पतति लौहित्ये गत्वा द्वादशयोजनम् ॥ चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः । स्नाति लौहित्यतोयेषु स याति ब्रह्मणः पदम् ॥ चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः । लौहित्यतोये यः स्नाति स कैवल्यमवाप्नुयात् ॥ इति ते कथितं राजन् यदर्थं मातरं पुरा । हन्ति धीरो जामदग्न्यो यस्माद्बा क्रूरकर्म्मकृत् ॥ इदन्तु महदाख्यानं यः शृणोति दिने दिने । स दीर्घायुः प्रमुदितो धनवानभिजायते ॥” इति कालिकापुराणे ८५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेणुका स्त्री।

हरेणुका

समानार्थक:द्विजा,हरेणू,रेणुका,कौन्ती,कपिला,भस्मगन्धिनी

2।4।120।2।2

ताम्बूलवल्ली तम्बूली नागवल्ल्यप्यथ द्विजा। हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेणुका¦ स्त्री रेणुना कायति कै--क। मरिचाकृतौ

१ सुगन्धि-द्रव्ये अमरः
“रेणुका कटुका षाके तिक्तानुष्णा लघुःकटुः। पित्तला दीपनी मेध्या पाचनी गर्भपातिनी। बलासवातवै{??} तृट्कण्डू विषदाहनुत् पावप्र॰।

२ {??}मदग्निपत्न्यां

३ परशराममातरि च। [Page4813-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेणुका¦ f. (-का) A sort of perfume and medicine, of a bitter and slightly pungent taste and greyish colour; it is procured in grains about the size of those of pepper.
2. The wife of the saint JAMADAGNI and mother of PARAS4URA4MA; once she saw the Gand'harba-king CHITTRARATHA sporting with his queen and felt envious of their felicity. Defiled by unworthy thoughts she returned disquieted to her home. JAMADAGNI seeing her fallen from sanctity, was enraged and ordered his sons to cut off her head; and one of them PARA- SU4RA4MA with explicit obedience to his father's command beheaded her; but her husband was so much pleased with the dutifulness of his son that he restored her to life at the request of his son PARASU4RA4MA.
3. A sort of pulse, (Ervum or Cicer lens.) E. रेणु sand, dust, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेणुका [rēṇukā], 1 The wife of Jamadagni and mother of Paraśurāma; see जमदग्नि.

A kind of medicinal substance. -Comp. -तनयः, -सुतः an epithet of Paraśurāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेणुका f. See. below

रेणुका f. a partic. drug or medicinal substance (said to be fragrant , but bitter and slightly pungent in taste , and of greyish colour ; See. रेणु) L.

रेणुका f. N. of a कारिका(composed by हरि-हर; See. रेणु-कारिका) Cat.

रेणुका f. of the wife of जमद्-अग्निand mother of परशु-राम(she was the daughter of रेणुand of king प्रसेन-जित्) MBh. Hariv. Pur.

रेणुका f. of a river VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of रेणु (सुवेणु-वा। प्।) and wife of Jamadagni; mother of परशुराम; फलकम्:F1: भा. I. 9. 6; IX. १५. १२; वा. ६५. ९४; ९१. ८९-91; Vi. IV. 7. ३५-6.फलकम्:/F went once to the Ganges for a pot of water for होम purposes, saw the Gandharva king Citraratha play- ing with the Apsaras and forgot the time for return- ing home. Jamadagni understood her mind and in a rage asked his sons to kill her. All refused but परशु- राम did it. Later as the result of the boon to his son who had pleased him by the act she came back to life. During the absence of राम, the sons of Arjuna (Haihaya) killed Jamadagni in spite of रेणुका's earnest protests. फलकम्:F2: भा. IX. १६. 2-१३.फलकम्:/F On राम returning, she cried out beating २१ times on her breast; liked to die on the funeral pyre when she heard from the air that her husband would soon be alive. Though she desisted from it, she died unable to bear her husband's death. फलकम्:F3: Br. III. 1. ९७; ch. ३० (whole) ; ४५. ११.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


REṆUKĀ I : The wife of the hermit Jamadagni. (For further details see under the word Jamadagni).


_______________________________
*4th word in right half of page 648 (+offset) in original book.

REṆUKĀ II : A holy place frequented by Sages. It is mentioned in Mahābhārata, Vana Parva, Chapter 82. Stanza 82 that those who bathe in this holy bath would become as pure as Candra (Moon). It is stated in Mahābhārata, Vana Parva, Chapter 82, that this holy place lies within the boundary of Kurukṣetra.


_______________________________
*5th word in right half of page 648 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रेणुका&oldid=503906" इत्यस्माद् प्रतिप्राप्तम्