रेतस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेतः, [स्] क्ली, (रीयते क्षरतीति । री य ङ क्षरणे + “सुरीभ्यां तुट् च ।” उणा० ४ । २०१ । इति असुन् तस्य तुट् च ।) शुक्रम् । (यथा, -- “स्त्रीणां रजोमयं रेतो बीजाढ्यमिन्द्रियं नरे । तस्मात् संयोगतः पुत्त्रो जायते गर्भसम्भवः । प्रथमेऽहनि रेतश्च संयोगात् कलनञ्च यत् ॥” इति हारीते शारीरस्थाने प्रथमेऽध्याये ॥ “मातापित्रोर्बीजदोषादशुभैश्चावृतात्मनः । गर्भस्थस्य यदा दोषाः प्राप्य रेतोवहाः शिराः ॥ शोषयन्त्याशु तन्नाशाद्रेतश्चाप्युपर्हन्यते । तत्र सम्पूर्णसर्व्वाङ्गः स भवत्यपुमान् पुमान् । एते त्वसाध्या व्याख्याताः सन्निपातसमुच्छ्रयात् ॥” इति चरके चिकित्सास्थाने त्रिंशेऽध्याये ॥) अप्सु रेतःपातनिषेधो यथा, -- “न वामहस्तेनोद्धृत्य पिबेद्बक्त्रेण वा जलम् । नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ पारदम् । इति मेदिनी । से, ३३ ॥ (जलम् । इति निघण्टुः । १ । १२ ॥ “वृंष्टि- लक्षणानां अपां देवानां रेतस्त्वाद्रेत उच्यते । तथाचोपनिषत् । देवानां रेतो वर्षमिति ।” इति तट्टीकायां देवराजयज्वा ॥ यथा, ऋग्वेदे । ६ । ७० । २ । “अस्मे रेतः सिञ्चतं यन्मनुर्हितम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेतस् नपुं।

रेतस्

समानार्थक:शुक्र,तेजस्,रेतस्,बीज,वीर्य,इन्द्रिय

2।6।62।1।3

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च। मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अचलसजीववस्तु

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेतस्¦ n. (-तः)
1. The seminal fluid.
2. Quicksilver. E. री to ooze, Una4di aff. असुन्, तुट् aug.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेतस् [rētas], [री-असुन् तुट् च Uṇ.4.29.]

Semen virile, seed.

Ved. A flow, current.

Progeny, offspring.

Quicksilver.

Sin. (mostly Ved. in the last sense.). -Comp. -धाः [Uṇ.4.238] m. a father; रेतोधाः पुत्रो नयति नरदेव यमक्षयात् Bhāg.9.2.22. -मार्गः the seminal duct or canal. -सेकः sexual intercourse; रेतः- सेकः स्वयोनीषु ...... गुरुतल्पसमं विदुः Ms.11.58. -स्खलनम् effusion of semen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेतस् n. ( रि, री)a flow , stream , current , flow of rain or water , libation RV. AV.

रेतस् n. flow of semen , seminal fluid , sperm , seed RV. etc. ( रेतः-सिच्or नि-सिच्or आ-धाwith loc. , " to discharge semen into " , impregnate ; रेतो-धाA. , to conceive ; रेतसो ऽन्ते, after the discharge of -ssemen)

रेतस् n. offspring , progeny , descendants TS. S3Br.

रेतस् n. quicksilver (regirded as शिव's semen) L.

रेतस् n. water L.

रेतस् n. sin (?) Sa1y. on RV. iv , 3 , 7.

"https://sa.wiktionary.org/w/index.php?title=रेतस्&oldid=503909" इत्यस्माद् प्रतिप्राप्तम्