रेफ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेफः, पुं, (रिफ्यते इति । रिफ + घञ् । यद्वा, “रादिफन् ।” इत्यनेन वर्णस्वरूपार्थे रशब्दादि- फन्प्रत्ययः । तथाच “रेफ इत्यौणादिकः ।” इति कृत्सु ५ पादे दुर्गः ।) रवर्णः । (यथा, -- “परैर्गतो यः शिरसापि धार्य्यते समागते सद्मनि याति नम्रताम् । गुणैः परेषां द्बिगुणत्वमीहते । रेफेण तुल्या प्रकृतिर्म्महात्मनाम् ॥” इत्युद्भटः ॥) रागः । इति शब्दरत्नावली ॥ (शब्दः । यथा, भागवते । ८ । २० । २५ । “श्रियञ्च वक्षस्यरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् ॥”)

रेफः, त्रि, (रिफ + “अवद्यावमाधमार्वरेफाः कुत्- सिते ।” उणा० ५ । ५४ । इति अप्रत्ययेन निपातितः ।) कुत्सितः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेफ पुं।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।1।54।1।4

निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः। कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेफ¦ पु॰ र + इफ।

१ रकारात्मके वर्णे। रिफ--अच्।

२ कु-त्सिते त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेफ¦ mfn. (-फः-फा-फ)
1. Low, vile, contemptible, wicked.
2. Defamed, reviled. m. (-फः)
1. The letter “R”.
2. Passion, affection of the mind.
3. A grating sound. E. र the letter R, with inherent short vowel, and इफ aff.; or रिफ् to defame, to reproach, aff. अच् or घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेफ [rēpha], a. Low. vile, contemptible.

फः A burr, grating sound.

The letter र्.

Passion, affection.

A word; कण्ठे च सामानि समस्तरेफान् Bhāg.8.2.25.

(In prosody) A cretic (- -). -Comp. -विपुला a kind of metre. -संधिः the euphonic junction of र्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेफ m. a burring guttural sound , the letter र्(as so pronounced) Pra1t. S3rS.

रेफ m. a word BhP.

रेफ m. (in prosody) a cretic (?) Pin3g.

रेफ m. passion , affection of the mind L.

रेफ mfn. low , vile , contemptible L. (See. रेप).

रेफ फस्, फिन्See. ib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


REPHA : A hermit of the period of Ṛgveda. Once the asuras threw this hermit into water. This was the pun- ishment for the sins committed by him in his previous life. (Ṛgveda, Maṇḍala 1, Anuvāka 17, Sūkta 116).


_______________________________
*7th word in right half of page 648 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रेफ&oldid=503911" इत्यस्माद् प्रतिप्राप्तम्