रेभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेभ, ङ ऋ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) ङ, रेभते रिरेभे । ऋ, अरिरेभत् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेभ¦ शब्दे भ्वा॰ आत्म॰ अक॰ सेट्। रेभते अरेभिष्ट। ऋदित्चङि न ह्रस्वः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेभ [rēbha], a. Ved.

Crackling.

Sounding loudly; cf. Ki.15.16.

भः A praiser.

A talker.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेभ mfn. creaking , crackling , murmuring , resounding RV.

रेभ m. a praiser , panegyrist , celebrator ib. AV.

रेभ m. a prattler , chatterer VS.

रेभ m. N. of a ऋषि(who was cast into a well by the असुरs and lay there for ten nights and nine days until rescued by the अश्विन्s ; he is the supposed author of RV. viii , 97 , having the patr. काश्यप) RV.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Rebha in the Rigveda[१] denotes a ‘singer’ of praise, a ‘panegyrist.’

2. Rebha occurs in the Rigveda[२] as the name of a protégé of the Aśvins, who saved him from the waters and from imprisonment.[२]

  1. i. 127, 10;
    vi. 3, 6;
    11, 3;
    vii. 63, 3;
    viii. 97, 11;
    ix. 7, 6, etc. Cf. Av. xx. 127, 4.
  2. २.० २.१ i. 112, 5;
    116, 24;
    117, 4;
    118, 6;
    119, 6;
    x. 39, 9.
"https://sa.wiktionary.org/w/index.php?title=रेभ&oldid=474422" इत्यस्माद् प्रतिप्राप्तम्