सामग्री पर जाएँ

रेवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेवत् mfn. (prob. contracted fr. रयि-वत्)wealthy , opulent , rich , prosperous RV. AV.

रेवत् mfn. abundant , plentiful ib.

रेवत् mfn. brilliant , splendid , beautiful(679550 अत्ind. ) ib. MBh. xiii , 1853 (here applied to the गङ्गा)

रेवत् n. wealth , prosperity RV.

रेवत् n. N. of a सामन्A1rshBr.

रेवत् ind. 179550

"https://sa.wiktionary.org/w/index.php?title=रेवत्&oldid=222063" इत्यस्माद् प्रतिप्राप्तम्