सामग्री पर जाएँ

रेष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेष, ऋ ङ ह्नेषायाम् । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् ।) ह्रेषा धोटक- कर्त्तृकशब्दः । ऋ, अरिरेषत् । ङ, रेषते रिरेषे- ऽश्वः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेष¦ ह्रेषायां (घोटकशब्दे) भ्वा॰ आत्म॰ अक॰ सेट्। रेषतेअरेषिष्ट। ऋदित् चङि न ह्रस्वः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेष m. (1. रिष्)injury , hurt S3am2k. on ChUp. (See. रथ-र्).

"https://sa.wiktionary.org/w/index.php?title=रेष&oldid=222112" इत्यस्माद् प्रतिप्राप्तम्