रेष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेष् (ऋ) रेषृ¦ r. 1st cl. (रेषते)
1. To utter an inarticulate sound.
2. To neigh.
3. To howl.
4. To roar.

रेष्¦ mfn. (रेट्) Who or what neighs, howls, &c. E. रेष् to neigh, विच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेष् [rēṣ], 1 Ā. (रेषते, रेषित)

To roar, howl, yell.

To neigh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेष् cl.1 A1. रेषते( pf. रिरेषेetc. Gr. ) , to howl , roar , yell (as wolves) Dha1tup. xvi , 19 (others " to neigh " or , " to utter any inarticulate sound ").

रेष् mfn. ( nom. रेट्; See. 2. रेज्)any animal that howls or yells or neighs , howling , neighing W.

"https://sa.wiktionary.org/w/index.php?title=रेष्&oldid=222135" इत्यस्माद् प्रतिप्राप्तम्