रै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राः, स्त्री, (रा + सम्पदादित्वात् क्विप् ।) विभ्रमः । दानम् । इत्येकाक्षरकोषः ॥ काञ्चनम् । इति शब्दरत्नावली ॥

राः, [ऐ] पुं, (रा दाने + “राते र्डैः ।” उणा० २ । ६६ । इति डैः ।) धनम् । (यथा, भाग- वते । ३ । २५ । ३८ । “आत्मानमनु ये चेह ये रायः पशवो गृहाः ॥”) स्वर्णम् । इत्यमरः ॥ शब्दः । इति शब्दरत्ना- वली ॥ (स्त्री, श्रीः । यथा, ऋग्वेदे । १० । १११ । ७ । “स चन्तयदुषसः सूर्य्येण चित्रामस्य केतवो रामविन्दन् ॥”) “चित्रां नानावर्णां रां रायं श्रियमविन्दन् अल- भन्त ।” इति तद्भाष्ये सायणः ॥)

रै, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-अनिट् ।) रेफादिः । रावति । इति दुर्गादासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रै पुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

2।9।90।2।5

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

रै पुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

3।3।166।1।1

स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः। मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु॥

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रै¦ शब्दे भ्वा॰ पर॰ अक॰ अनिट्। रायति अरासात्। [Page4813-b+ 38]

रै¦ पु॰ रा--डै।

१ धने

२ स्वर्णे अमरः।

३ शब्दे शब्दर॰ अस्यहलादौ सुपि आत्त्वम् राभ्यामित्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रै¦ r. 1st cl. (रायति) To sound.

रै¦ m. (-राः)
1. Wealth property, substance.
2. Gold.
3. Sound, noise. E. रा to give, aff. डै।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रै [rai], 1 P. (रायति)

To sound.

To bark at.

रै [rai], m. [रातेः डैः Uṇ.2.63] (Nom. राः, रायौ रायः)

Wealth, property, riches; अग्ने नय सुपथा राये Īśop.18. रायः कलत्रं पशवः सुतादयः Bhāg.7.7.39.

Gold.

A sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रै cl.1 P. ( Dha1tup. xxii , 23 ) रायति, to bark , bark at( acc. ) RV. [ cf. Lat. latrare ; Lith. re4ti , lo4ti ; Slav. lajati ; Goth. laian.]

रै m. ( nom. रास्?)barking , sound , noise MW.

रै m. rarely f. (fr. राnom. रास्acc. रायम्or राम्instr. रायाdat. राये; abl. gen. रायस्loc. रायि; du. रायौ, राभ्याम्, रायोस्; pl. nom. रायस्; acc. रायस्, रायस्or रास्; instr. राभिस्; dat. abl. राभ्यस्gen. रायाम्loc. रासु; cf. the cognate stems 3. राand रयिand Lat. re1s , re1m) , property , possessions , goods , wealth , riches RV. AV. Br. S3rS. BhP.

"https://sa.wiktionary.org/w/index.php?title=रै&oldid=222165" इत्यस्माद् प्रतिप्राप्तम्